SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १५२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [तिक्खेइ] । तीक्ष्णान् करोति । णिज् बहुलं० । तीक्ष्णे णः । क्षः खः० । तिव् → इच् । स्वराणां० - एः ॥ ४.३४४ ॥ षष्ठ्याः ॥ ४.३४५ ॥ [ संगरसएहिं] । सङ्गरशत । भिस्सुपो हिं । [वण्णिअइ ] । वर्ण्यते । ईअइज्जौ क्यस्य । स्वराणां० - इः ॥ [दिक्खु] । दृशो नियच्छपेच्छ० । हि । हिस्वयोरिदुदेत् - उः ॥ [अम्हारा] । अस्मदीय । पक्ष्मश्मस्मह्मां० । युष्मदादेरीयस्य डारः । अम् । लुक् । स्यादौ दी० ॥ [कंतु] । कान्त । स्वराणां स्व० । अम् । लुक् । स्यमोरस्योत् - उ: ॥ [अइमत्तहं] । अतिमत्त । आमो हं ॥ [चत्तंकुसहं] । त्यक्ताङ्कुश । त्योऽचैत्ये - चः । [गय] । गज । आम् । अनेन लुक् ।। [ कुंभइं] । कुम्भ । शस् । क्लीबे जस्शसोरिं । [दारंतु] । दारि । शतृ → न्त । स्वराणां० । अम् । स्यम्जस्शसां लुक् । स्यमोरस्योत् ॥ ४.३४५ ॥ आमन्त्र्ये जसो होः ॥ ४.३४६ ॥ मुणिउँ । ज्ञो जाणमुणौ । क्त । व्यञ्जनाद० । स्वराणां० । सि । लुक् ॥ मई । अस्मद् । टा । टाङ्यमा मई ॥ करहु । इंग् । पञ्चमी त । बहुत्वे हुः । ऋवर्णस्याऽरः । व्यञ्जनाद० ॥ [अप्पहो ] । आत्मन् । स्वराणां स्व० । भस्मात्मनोः पो० । ङस् । उसः सुहोस्सवः ॥ [घाउ] । घात । अम् । लुक् ॥ ४.३४६ ॥ १. मुणिओ - क.ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy