SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३४२-३४४] प्राकृतप्रबोधः [अज्जु] । अद्य ॥ [अग्गिण] । अग्नि । टा । अनेन णः ॥ [दड्रा] । दग्ध । दग्धविदग्धवृद्धिवृद्धे ढः । सि ॥ [जइ वि] । यदि अपि ॥ [घरु] । गृह । गृहस्य घरोऽपतौ । सि ॥ [तो] । तदा ॥ [तें] । तद् । टा । आट्टो णानुस्वारौ । एट्टि ।। [अग्गि] । अग्नि । टा । अनेनाऽनुस्वारः ॥ [कज्जु] । कार्य । द्यय्यर्यां जः । सि । लुक् ॥ ४.३४३ ॥ स्यम्-जस्-शसां लुक् ॥ ४.३४४ ॥ [जिव जिव] । यथा । वीप्सायां द्वित्वम् ।। [वंकिम ] । वक्रत्वम् । वक्रादावन्तः । त्वस्य डिमात्तणौ वा । अम् । लुक् । स्यादौ दीर्घहस्वौ ॥ [लोअणहं] । लोचन । आमो हं ॥ [णिरु ] । निश्चित । शीघ्रादित्वात् निरु । सि । लुक् ॥ [सामलि ] । श्यामल । अजातेः पुंसः - ङी । स्यादौ दी० ॥ सिक्खेइ । शिक्षि विद्योपादाने । ते → इच् । व्यञ्जनाद० । स्वराणां स्व० - ए: ॥ [ति तिव] । तथार्थे । [वम्महु] । मन्मथ । मन्मथे वः । न्मो मः । सि । लुक् ॥ [निअयसर] । निजकशर । शस् । लुक् ।। [खरपत्थरि] । खरप्रस्तर । स्तस्य थोऽसमस्तस्तम्बे । ङि। डिनेच्च ॥ १. तथा तथा – क.ख.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy