SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १४८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ वरि । वरं । मांसादेर्वा । स्वराणां० - इः । सुक्खु । सौख्य । स्वराणां० - उः ॥ [ पइट्ट] । प्रविष्ट । स्यम्० - जस्लुक् ॥ [कण्णहिं] । कर्ण । ओस् । द्विवचनस्य बहुवचनम् - सुप् । भिस्सुपो हिं ॥ [धवलु] । धवल । सि । स्यमोरस्योत् ॥ विसूरइ । खिदेरविसूरौ ॥ [सामिअहो ] । स्वामिन् । अडडडुल्ला:० - अ । ङस् । उसः सुहोस्सवः ॥ [गरुआ] । गुरु । स्वराणां० । अडड० - अ । अम् । लुक् । स्यादौ दीर्घ० ॥ [भरु ] । भार । अम् । लुक् । स्यमोरस्योत् ॥ पिक्खेविं । प्रईक्षि । क्त्वा । एप्प्येप्पिण्वेव्येविणवः ॥ हउं । सावस्मदो हउं ॥ [कि] । किम् । मांसादेर्वा - लुक् । [ जुत्तउ] । युक्त । अडड० - अ॥ [ दुहुं] । द्वि । द्विन्योरुत् । ओस् । द्विवचनस्य बहुवचनम् - सुप् । अनेन हुं ॥ [दिसिहँ] । दिश् । दिक्प्रावृषोः सः । स्वराणां स्व० - इः । ओस् → सुप् ॥ [खंडई] । खण्ड । औ । द्विवचनस्य बहुवचनम् - शस् । क्लीबे जस्शसोरिं ॥ [ दोण्णि] । द्वि । औ → शस् । दुवेदोण्णिवेण्णि च जस्शसा । करेवि । कृग् । क्त्वा । एप्प्येप्पिण्वेव्ये० ॥ ४.३४० ।। डसि-भ्यस्-डीनां हे-हुं-हयः ॥ ४.३४१ ॥ [गिरिहे] । गिरि । ङसि ॥ [सिलायलु] । शिलातल । सि ॥ १. पेक्खेवि - क.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy