SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३३७-३४०] गोवइ । गुपौ । स्वराणां स्व० [ अप्पणा ] । आत्मीय । शीघ्रादि० [हउं]। अस्मद् । सावस्मदो हउं ॥ [ कलिजुग ] | कलियुग । ङिच्च ॥ किज्जउं । डुकृंग् । ए । अन्त्यत्रयस्याऽऽद्यस्य उं । क्य । ईअइज्जौ० । स्वराणां स्वरा० ऋकारस्येकारेण सह इकारः ॥। ४.३३८ ॥ आमो हं ।। ४.३३९ ॥ - प्राकृतप्रबोधः ओ ॥ - - अप्पण । शस्लुकि स्यादौ दी० ॥ [ तणहं] । तृण । स्वराणां० - अ ॥ [ तइज्जी ] । तृतीया । स्वराणां । वोत्तरीयानीयतीयकृद्ये ज्जः । अजातेः पुंसः - ङी । सि । लुक् ॥ [तें] । तद् । टा । आट्टो णानुस्वारौ । एट्टि || [ अवडयडि ] | अवटतट । टो डः । ङि । ङिच्च ॥ लग्गवि । लगे सङ्गे । क्त्वा । क्त्व इइउइवि० । शकादीनां द्वित्वम् ॥ सइं । स्वयम् । सर्वत्र ल० । कगचज० । स्वराणां० - इ । मोऽनुस्वारः ॥ ४.३३९ ॥ हुं चेदुद्भ्याम् ॥ ४.३४० ॥ अइ ॥ [ दइवु ] | दैव । एच्च दैवे घडावइ । घटि । णिग् । तिव् [ पक्क ] । पक्वें । शस् । स्यम्जस्शसां लुक् ।। [ फलाई ] । फल । शस् । क्लीबे जस्शसोरिं । स्यादौ दीर्घः ॥ I [ सो ] । तद् । अन्त्यव्यञ्ज० । सि । लिङ्गमतन्त्रमिति तदश्च तः सोऽक्लीबे । सौ पुंस्योद्वा। स्यम्जस्शसां लुक् ।। १४७ इच् । णेरदेदावावे ॥ १. हुं- क.ख. । २. पक्वफल। शस् । क्लीबे० - क. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy