SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३४१] [ तरुहे ] | पञ्चमी भ्यस् ॥ [ फलु ] । फल । सि ॥ [ घिप्पइ ] | ग्रहेर्घिप्पः ॥ [ नीसावँन्नु ] । निर्-सामान्य । स्यम्जस्शसां लुक् । स्यमोरस्योत् । मोऽनुनासिको वो वा व ॥ प्राकृतप्रबोधः [ घरु]। गृह । गृहस्य घरोऽपतौ । अम् ॥ मेल्लेप्पिणु । मुच्कृ॑ती । मुचेश्छड्डावहेड० । क्त्वा । एण्प्येप्पिण्वेव्येविणवः - एप्पिणु ॥ [ माणुसहं ] । मानुष । चतुर्थी भ्यस् । चतुर्थ्याः षष्ठी । आम् । आमो हं ॥ [ तो ] । तदा । ततस्तदोस्तो || रुच्चइ । शकादीनां द्वित्वम् ॥ [ रन्नु ] । अरण्य । वालाब्वरण्ये ० । [ तरुहुं] । तरु । भ्यस् ॥ [ मुणि ]। मुनि । जस् । स्यम्जस्शसां लुक् ॥ [ परिहणु ] । परिधान । स्वराणां स्वरा० 1 उं ॥ - ह्रस्वः ॥ [ असणु ]। अशन । अम् ॥ [ लहंति ] । लभन्ते ॥ [ सामिहुं]। स्वामिन् । अन्त्यव्यं । भ्यस् ॥ [ एत्तिउ ] | इयत् । इदंकिमश्च डेत्तियेत्ति अत्स्थाने डेत्तियः । डित्यन्त्यस्व० । सि || [ अग्गलउं ] । अर्गलशब्दोऽधिकपर्यायः । स्वार्थे० कः । सि । कान्तस्यात उं स्मो १४९ - [ आयरु ] । आदर । अम् ॥ [ भिच्च ] । भृत्य | स्वराणां० । त्योऽचैत्ये च । जस् । लुक् ॥ गृहंति । ग्रह । वाधो रो लुक् । स्वराणां० ॥
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy