SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३३२-३३३] प्राकृतप्रबोधः १४३ [ सो ] । तद् । अन्त्यव्यञ्ज० । सि । तदश्च त: सो० । सौ पुंस्योद्वा । स्यम्जस्शसां लुक् ।। ठाउ। ष्ठां । स्थष्ठाथक्कचिट्ठ० । स्थीयतेऽस्मिन्निति अद्यर्थाच्चाधारे इति क्तप्रत्यये स्थानमित्यर्थः । कगचजेति तलुक् । सि । स्यमोरस्योत् । स्यम्जस्शसां लुक् ॥ [ अंगहिँ]। अङ्ग । भिस् । भिस्सुपो हिं || [ अंगु]। अङ्ग । सि । स्यमोरस्योत् । स्यम्जस्शसां० ॥ [ न मिलिउ ] । न मिलित ॥ [ हलि ] | मामिहलाहले सख्या वा । स्यादौ दीर्घस्व ॥ [ अह ] । अधर । टा । आट्टो णानुस्वारौ । एट्टि | [ पिअ ] । प्रिय । षष्ठी ङस् । षष्ठ्याः इति लुक् ॥ [ जोअंतिहँ ] । द्युत् । णिग् । युवर्णस्य गुण: । द्यय्यर्यां जः । शतृन्त । स्वराणां स्वराः ० - णेरत् । ङी । ङस् । ङन्स्ङस्यो । स्यादौ दीर्घ स्वौ ॥ [ मुहकमलु ] । मुखकमल । अम् । लुक् ।। [ एम्वइ ]। एवमेव । पश्चादेवमेवैदानींप्रत्युतेतस इति एम्वइ ॥ [ सुरउ ] । सुरतम् ॥ [ समत्तु ] । समाप्तम् ॥ ४.३३२ ॥ एट्टि ॥ ४.३३३ ॥ [जे]। यद् । जस् । अतः सर्वादेर्डेर्जसः ।। [ महु]। अस्मद् । महुमज्झु ङसिङस्भ्याम् ॥ [ दिण्णा ] । दत्त | स्वराणां स्वरा:० स्यम्जस्० - - इ: । पञ्चाशत्पञ्चदशदत्ते ण्णः । जस् । लुक् । स्यादौ दीर्घस्व । - [ दिअहडा ] । दिवस । दिवसे सः हः । अडडडुल्ला: ० ॥ [ दइएँ]। दयित । आट्टो णानुस्वारौ । सुपामिति बहुवचनस्य [व्याप्त्यर्थत्वात् ] स्याद्यादेशानामपि स्यादित्वादनेन एत्वम् ॥
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy