SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १४४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ पवसंतेण । वसं प्रपूर्वः । शतृ । शत्रानशः - न्त । व्यञ्जनाद० । टा । आट्टो णानुस्वारौ - णः । अनेन एत्वम् ॥ [ताण ] । तद् । शस् । क्वचिद् द्वितीयादेरित्याम् । टाआमोर्णः । स्यादौ दी० ॥ गणंतिएँ । गणण् । णिच् । शतृ → न्तः । स्वराणां स्वराः० - णेरत्वम् । प्रत्यये० - ङी। टा । स्यादौ दीर्घहस्वौ । ट एः ॥ [अंगुलिउ] । अङ्गुलि । जस् । स्त्रियां जस्शसोरुदोत् - उ: ॥ [जज्जरिआउ] । जर्जरिता । जस् । स्त्रियां जस्शसोरुदोत् - उ: ॥ [नहेण] । नख । खघथध० । टा । आट्टो णानु० । एट्टि ॥ ४.३३३ ।। डिनेच्च ॥ ४.३३४ ॥ [सायरु] | सागर ॥ [ उप्परि] । उपरि । सेवादौ वा ॥ [तणु] । तृण । अम् । स्यम्जस्शसां लुक् । स्यमोरस्योत् ।। [धरइ] । धरति ॥ [तलि] । तल । ङि। अनेन इः ॥ घल्लइ । तक्ष्यादीनां० - घल्ल ॥ [रयणाइं] । रत्न । क्षमाश्लाघारत्ने० - अ । शस् । क्लीबे जस्शसोरिं । स्यादौ दीर्घहस्वौ ॥ [सामि ] । स्वामिन् । अन्त्यव्यञ्ज० । सि । स्यम्जस्शसां लुक् ॥ [सुभिच्चु ] । सुभृत्य । स्वराणां स्वराः० - इ । त्योऽचैत्ये - चः । अम् । स्यम्जस्० - लुक् । स्यमोरस्योत् ॥ सम्माणेइ । मानिण् । तिव् → इच् । स्वराणां स्वराः० - ए ॥ [खलाइं] । खल । पल्वल(लः)खलेति (हैमलिं. पुंन.-२८) पुनपुंसकत्वम् । शस् । क्लीबे जस्शसोरिं । स्यादौ० - दीर्घः ॥ ४.३३४ ॥ १. गणंतीए - क.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy