SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [रहवरि] । रथवरं । डिनेच्च - इः ॥ चडिअउ । आरुहेश्चडवलग्गौ । क्तः । व्यञ्जनाद० । क्ते - इ । अडडडुल्ला:० - अ । सि । अनेन उ: । स्यम्जस्शसां लुक् । [छंमुहु] । षट्शमीशावसुधासप्तपर्णेष्वादेश्छ: - छ । अणनो व्यञ्जने । अम् । स्यम्जस्शसां लुक् ॥ झाइवि । क्त्वा । क्त्व इइउइविअवयः - इवि ।। [ एक्कहिँ] । एक । सेवादौ वा । ङि। डेहि ॥ लाइवि । लगे सङ्गे । णिग् । क्वा । क्त्व इइउइवि० । स्वराणां स्वरा इति लकारस्याऽकारः (रस्य) बहुवचन[स्य] व्याप्त्यर्थत्वा[द्] णिच्-इकारेण सह इकारः । कगचज० - गलुक् ॥ [नावइ ] । इवार्थे नंनउनाइनावइ० ॥ [दइवें] । दैव । एच्च दैवे - अइ । टा । आट्टो णानुस्वारौ इति टाया अनुस्वारः । एट्टि इत्यनेन अकारस्य एकारः ॥ ४.३३१ ।। सौ पुंस्योद् वा ॥ ४.३३२ ॥ [अगलिअनेहनिवट्टाहं] । निवर्तनं निवर्तः । घञ् । वियोग इत्यर्थः । अगलितस्नेहेन निवर्ते येषां ते तथा । कगटडेति सलुक् । तस्याऽधूर्तादाविति टः । आम् । आमो हं । स्यादौ दीर्घहस्वौ ॥ [जोअणलक्खु] । योजनलक्ष । क्षः खः क्वचित्तु० । सि । स्यमोरस्योत् - उ । स्यम्जस्शसां लुक् ॥ [वि] । अपि सिद्धः । पदादपेर्वा - अलुक् ॥ [वरिससएण] । वर्षशत । शर्षतप्तवज्रे वा - इ: । टा। आट्टो णानुस्वारौ - णः । एट्टि ॥ [सोक्खहं] । सौख्य । स्वराणां स्वराः० - ओत् । अधो मनयाम् । तैलादिप्राप्तौ द्वितीयतुर्ययोरुपरि पूर्वः । आम् । आमो हं ॥ १. रथ च वर - ग. । २. णिग् । लुगावी क्तभावकर्मसु । क्त्व इइउइवि० । कग० - दी. । ३. औत ओत् - क. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy