SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३१५-३२६] प्राकृतप्रबोधः १३७ [ पातग्गकुसुमप्पतानेन ] । पादाग्रकुसुमप्रदान । तदोस्त: । ह्रस्वः सं० ॥ ४.३२२ ॥ शेषं शौरसेनीवत् ॥ ४.३२३ ॥ [ अध ] | अथ । थो धः ॥ [ भगवं ] । भगवान् । वाऽव्ययोत्खातादा० । भवद्भगवतोः म् ॥ [ एत्थ ] । अत्र । त्रपो हिहत्था: । एच्छय्यादौ || हुवेय्य । भविष्यत्येय्य एव ॥ [ एतिसं] । ईदृश । एत् पीयूषापीड० । यादृशादेर्दुस्तिः ॥ [ यति ] । यदि । आदेर्यो जः । जद्ययां यः ॥ [ मं ] । इदम् । अम् । इदम इम: । अमोऽस्य । त्यदाद्यव्ययात् तत्स्वरस्य लुगिति इलुक् ॥ [ राजं ] । राजन् । मो वा ॥ [ दाव ] । तावत् । वादेस्तावति - दः ॥ लोक । लोकृङ् । स्व । दुसुमु० । व्यञ्जनाद० । अत इज्जस्विज्ज० - लुक् ॥ ४.३२३ ॥ न कगचजादि - षट्शम्यन्तसूत्रोक्तम् ॥ ४.३२४ ॥ तेवरो | देवर । तदोस्तः ॥ ४.३२४ ॥ *** चूलिकापैशाचिके तृतीय - तुर्ययोराद्य द्वितीयौ ॥ ४.३२५ ॥ रस्य लो वा ॥ ४.३२६ ॥ पनमथ । नम् । पञ्चमी त । बहुषु न्तुहमो - ह । इहहचोर्हस्येति उपलक्षणत्वात् ध । ततश्चलिकापैशाचिके तृतीयतुर्ययोराद्यद्वितीयौ ॥ [ पनय ] । प्रणय | णो नः ॥ [ पकुपित ] । प्रकुपित । शकादीनां द्वित्वम् ॥ [ गोली ] | गौरी । औ १. अउः पौरादौ च द्विः, अनेन ह्रस्वः (?) - खटि ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy