SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [तससु] । दशसु । तदोस्तः ॥ [ नखतप्पनेसु] । नखदर्पणेषु ।। [एकातसतनुथलं ] । एकादशतनुधर । चूलिकापैशाचिके इति धस्य थः ॥ नच्चंत[स्स ] । नृत् । ऋतोऽत् । व्रजनृतमदां च्चः । शत्रानशः - न्त ।। [लीलापातुक्खेवेन] । लीलापादोत्क्षेपेण । पो व इति न कगचजादिषट्शम्यन्तेति निषिद्धोऽपि बाहुलकाद् भवति ।। [कंपिता] । कम्पिता ॥ [वसुथा] । वसुधा ॥ उत्थल्लंति । उच्छलः उत्थल्लः ॥ [सइला] । शैल । वैरादौ वा - अइ ॥ निपतंति । शदपतोर्ड इत्यस्य बाधनार्थं तदोस्तः ॥ ४.३२६ ॥ नाऽऽदि-युज्योरन्येषाम् ॥ ४.३२७ ॥ शेषं प्राग्वत् ॥ ४.३२८ ॥ १. उच्छलंति - क.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy