SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ क्यस्येय्यः ॥ ४.३१५ ॥ [गिय्यते, दिय्यते ] । गैं दा च । ते → इच् । क्य । लुगिति ऐकाराकारयोर्लुक् । आत्तेश्च ॥ ४.३१५ ॥ कृगो डीरः ॥ ४.३१६ ॥ [पुधुमतंसने ] । प्रथमदर्शन । प्रथमे पथोर्वा - उ । थो धः । वक्रादावन्तः ॥ ४.३१६ ॥ यादृशादेर्दुस्तिः ॥ ४.३१७ ॥ [केतिसो, एतिसो] । कीदृश, ईदृश । एत् पीयूषापीडेति ए: ।। ४.३१७ ॥ इचेचः ॥ ४.३१८ ॥ [वसुआति ] । उद्वाकेरोरुम्मावसुआः ॥ नेति । युवर्णस्य गुणः ॥ तेति । डुदांग्क् । स्वराणां स्वराः - ए । तदोस्तः ॥ ४.३१८ ।। आत् तेश्च ॥ ४.३१९ ॥ [अच्छते, गच्छते ] । आसिक्, गम् । गमिष्यमासां छः ॥ ४.३१९ ॥ भविष्यत्येय्य एव ॥ ४.३२० ॥ तं । तद् । अन्त्यव्यं० । अम् । आप् । ह्रस्वोऽमि । अमोऽस्य ।। [ हुवेय्य ] । भुवेर्होहुव० । लुगित्यलुक् ॥ ४.३२० ॥ ___अतो उसे तो-डातू ॥ ४.३२१ ॥ तीए । किंयत्तदोऽस्यमामि - ङी । टाङस्डेरदादिदे० ॥ ४.३२१ ॥ तदिदमोष्टा नेन, स्त्रियां तु नाए ॥ ४.३२२ ॥ [तत्थ ] । तत्र । त्रपो हिहत्थाः ॥ [कतसिनानेन]। कृतस्नान । ऋतोऽत् । तदोस्तः । र्यस्नष्टां रियसिनसटाः । टाआमोर्णः। टाणशस्येत । णो नः ॥ भविमो. १. उ । निशीथपृथिव्योर्वेति थस्य ढः (?) । थो धः - ग. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy