SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सूत्रम् - ३०३-३१४] प्राकृतप्रबोधः णो नः ॥ ४.३०६ ॥ तदोस्तः ॥ ४.३०७ ॥ [ सतं ] । शतं । शषोः सः ॥ होतु । दुसुमु इति दुः ॥ पताका । प्रत्यादौ० प्राप्तिः ॥ [ वेतिसो ] । वेतस । इ: स्वप्नादौ । इत्वे वेतसे तस्य प्राप्तिः ॥ ४.३०७ ।। लो ळः ॥ ४.३०८ ॥ श - षोः सः ॥ ४.३०९ ॥ सोभति । शुभि । ते → > इच् । व्यञ्जनाद० । युवर्णस्य गुणः । न कगचजादिषट्शम्यन्तेति निषेधात् खधथधभामिति हो न भवति । आत्तेश्चेति ॥ किसानो । कृषाण । इत् कृ० । णो नः ॥ ४.३०९ ॥ - हृदये यस्य पः ॥ ४.३१० ॥ [ हितपकं ] । हृदय । स्वार्थे कश्च वा ॥ चिंतयमानी | चितुण् । नोऽन्तः । णिच् । शतृ अत् । गुण - अय् । क्रिया० स्यत् । माण । णो नः । अजातेः पुंसः - ङी । ४.३१० ।। न्तमाणौ टोस्तुर्वा ॥ ४.३११ ॥ क्त्वस्तूनः ॥ ४.३१२ ॥ द्धून- त्थूनौ ट्वः ॥ ४.३१३ ॥ [ नद्धून ]। नंष्ट्वा । विंशत्यादेर्लुक् ॥ [ तद्धून ] । दृष्ट्वा । ऋतोऽत् । तदोस्त: ।। ४.३१३ ॥ १३५ र्य-स्त्र-ष्टां रिय- सिन-सटाः क्वचित् ॥ ४.३१४ ॥ [ सुनुसा ] । स्नुषा । गोणादित्वान्नात् प्राक् उः ॥ [ तिट्ठो ] । दृष्ट । इत् कृपादौ । ष्टस्याऽनुष्ट्रेष्टा० । तदोस्त: ।। ४.३१४ ॥
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy