SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि - विरचितः १३४ [ प कं ] | पक्ष । क्षस्य •कः ॥ उज्झिय । उज्झत् । क्त्वा । क्त्व ईदूणौ ॥ [ कुंभिला ] । कुम्भिल । सि । डोदीर्घौ वेति दीर्घः । अन्त्यव्यं॰ - सिलुक् ॥ ऊशलधे। सूं उत्पूर्वः । पञ्चमी त । ऋवर्णस्याऽरः । व्यञ्जनाद० । बहुषु न्तुहमो । इहहचो०धः । अनुत्साहोत्सन्ने० - ऊ । रसोर्लशौ ॥ बम्हणे एशे(शे ) । लुगिति ब्राह्मणैकारलुक् ।। [त्ति ] । इति । इते: स्वरात्तश्च द्विः ॥ लञ्ञ । राज्ञा । ह्रस्वः सं० । न्यण्यज्ञञ्जां ञः । [ दिण्णे ] | दत्त । पञ्चाशत्पञ्चदशदत्ते - णः । इः स्वप्नादौ ॥ [ पेस्किदुं ] । प्रेक्षितुम् । स्कः प्रेक्षाचक्षोः || शुणीअदे | चिजिश्रुहुस्तु० ता । तस्मात्ता ॥ [ कहिं]। किम् । ङि । किमः कस्त्रतसोश्च । न वाऽनिदमेतदो हिं || [ दाणि ] । इदानीमो दाणिं । मांसादेर्वा ॥ लायाणो । राजन् । जस्शस्ङसिङसां णो । जस्शस्ङसित्तोदो० ॥ ४.३०२ ॥ *** णः । ईअइज्जौ क्यस्य ॥ ज्ञो ञ्ञ: पैशाच्याम् ॥ ४.३०३ ॥ [पाद:-४ [ सञ्ञा]। संज्ञा । विंशत्यादेर्लुक् ॥ जनं । ज्ञान । नो ण इति न प्रवर्तते, न कगचजादिषट्ाम्यन्तसूत्रोक्तमिति निषेधात् ।। ४.३०३ ।। राज्ञो वा चिञ् ॥ ४.३०४ ॥ न्य - ण्योः ॥ ४.३०५ ॥ १. सिलुक् । [ कधेहि ] कथ् । णिग् । हि । दुसुमु० - सु । सो हिर्वा - हि । वर्त्तमानापञ्चमीति एत्वम् ॥ ऊशलध - ख. । २. ओशलध मु.
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy