SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १३० मलधारि-श्रीनरचन्द्रसूरि - विरचितः हञ्जे चेट्याह्वाने ॥ ४.२८१ ॥ माण विस्मय - निर्वेदे ॥ ४.२८२ ॥ [ जीवंतवश्च]। जीवद्वत्सा । जीव प्राण० । शत्रानश इति न्त । हुस्वात् थ्यश्चत्सप्सेति छ । छस्य श्चोऽनादौ ॥ पलिस्संता । परिश्रान्त । जस्शसोर्लुक् । जस्शस्ङसित्तोदो० दीर्घः । रसोर्लशौ ॥ हगे । वयम् । अहंवयमोर्हगे || [ नियविधि ] | निजविधि । ङसिङसो: पुंक्लीबे वा - णं नन्वर्थे ॥ ४.२८३ ॥ पुढुमं । प्रथम । प्रथमे पथोर्वा - उ । मेथिशिथिरेति ढः ॥ [ आणत्तं ] । आज्ञप्त । म्नज्ञोर्णः ॥ भवं । भवान् । भवद्भगवतोर्म ॥ [ अग्गदो ] । अग्रतः । अतो डो० ॥ [त्थु ] । अस्तु । स्तस्य थो० । आर्षत्वादाद्याकारलुक् ॥ ४.२८३ ॥ अम्महे हर्षे ॥ ४.२८४ ॥ - णो ।। ४.२८२ ।। [ एआए ]। एतद् । अन्त्यव्यं । आप् । टा । टाङस्ङेरदादि० ।। [सुम्मिलाए ]। सूर्मिलया || [ सुपलिगढिदो ] | सुपरिघटित । घटेर्गढः । रसोर्लशौ ॥ ४.२८४ ॥ हीही विदूषकस्य ॥ ४.२८५ ॥ [मणोरधा ] | मनोरथा । थो धः ।। ४.२८५ ॥ शेषं प्राकृतवत् ॥ ४.२८६ ॥ [पाद:-४ *** अत एत् सौ पुंसि मागध्याम् ॥ ४.२८७ ॥ [ ए ] | एतद् । अन्त्यव्यं । सि । तदश्च तः सो० । रसोर्लशौ ॥ १. [ चदुरिके ] । चदुरिका । सि । वाप ए । अन्त्यव्यं० - सिलुक् खटि । २. जीवन्तवच्छा - मु. । ३. अतो डो० । [ नमो ] | नमः । अतो डो० । अस्तु क. ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy