SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-२८१-२९०] [ मेशे ] । मेष । शषोः सः । रसोर्लशौ । प्राकृतप्रबोधः [ पुलिशे ] । पुरुष । पुरुषे रो: - 3: 11 [ भंते ] । भदन्त । आर्षत्वाद् गोणादित्वाद् वा सस्वरदकारलोपः ॥ [ पोराणं ] । पुराणस्येदं पौराणम् ॥ [ तारिसे ] । तादृश । दृश: क्विप्टक्सकः - रिः ॥ [ जिइंदिए ] । जितेन्द्रिय । ह्रस्वः सं० ॥ ४.२८७ ॥ र - सोर्ल - शौ ॥ ४.२८८ ॥ [ लहश-वश-नमिल-शुल- शिल- विअलिद-मंदाल - लायिदंहियुगे ] । रभस-वश- नम्रसुर - शिरो - विगलित-मन्दार - राजितांऽह्रियुग । शषोः सः । ततोऽनेन लशौ । शीलाद्यर्थस्र इति रस्य इरः । अन्त्यव्यञ्ज० शिरस्-सलुक् | तो दो० । ह्रस्वः सं० ॥ [ वीलयिणे ] । वीरजिन । जद्ययां यः ॥ [ पक्खालदु ] । प्रक्षालयतु । क्षलण् शौचे । णिच् । तु । दुसुमु० । णेरदेदावावे० । अदेर्लुक्यादे० । क्षस्य खः० ॥ [ शयलम् ] | सकल । अम् । अमोऽस्य । वा स्वरे मश्च ॥ [ अवय्ययंबालं ] | अवद्यजम्बाल । जद्ययां यः । अनादौ० ॥ ४.२८८ ॥ स-षोः संयोगे सोऽग्रीष्मे ।। ४.२८९ ॥ [ बुहस्पदी ] । बृहस्पति । वा बृहस्पतौ – उः ।। [ मस्कल ]। मस्करिन् ॥ १. मस्करी - ग. । १३१ उस्मा । उष्मन् । अन्त्यव्यं । सि । पुंस्यन इत्यतिदेशाद् राज्ञ इत्यात्वम् । ह्रस्वः सं० । सेरन्त्यव्यं० ।। ४.२८९ ॥ ट्ट-ष्ठयोस्स्टः ॥ ४.२९० ॥
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy