SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-२६८-२८०] प्राकृतप्रबोधः १२९ भविष्यति स्सिः ॥ ४.२७५ ॥ [भविस्सिदि]। ष्यति → इच् । दिरिचेचोः । अनेन स्सि। व्यञ्जनाद० । एच्च क्त्वा० ॥ ४.२७५ ॥ अतो ङसेर्डादो-डादू ॥ ४.२७६ ॥ एवार्थे य्येव ॥ दूरादु । ङसेस्त्तोदोदु० । जस्शस्ङसि० - दीर्घः ॥ ४.२७६ ॥ इदानीमो दाणिं ॥ ४.२७७ ॥ दाणि । मांसादेर्लुक् ॥ आणवेदु । आज्ञापि । पञ्चमी तु । दुसुमु विध्यादिषु० । णेरदेदा० - ए । स्वराणां स्वराः । म्नज्ञोर्णः ॥ [अन्नं ] । अन्या । अम् । ह्रस्वोऽमि । अमोऽस्य ॥ ४.२७७ ॥ तस्मात् ताः ॥ ४.२७८ ॥ एदिणा । एतद् । टा । इदमेतत्कियत्तद्भ्यष्टो डिणा । तो दोऽनादौ० ॥ ४.२७८ ॥ मोऽन्त्याण्णो वेदेतोः ॥ ४.२७९ ॥ इमं । इदम् । सि । इदमः इमः ॥ इणं । इदम् । सि । क्लीबे स्यमेदमिणमो चेति इणं । [ सरिसं] । सदृश । दृशः क्विप्टक्सकः - रिः ॥ एदं । एतद् । अन्त्यव्यं० । तो दोऽनादौ० - द । सि । क्लीबे स्वरान्म् सेः । मोऽनुस्वारः ॥ ४.२७९ ॥ एवार्थे य्येव ॥ ४.२८० ॥ [बंभणस्स] । ब्राह्मण । उसः स्सः । हूस्वः सं० । म्हो म्भो वा ॥ सो, एसो । तदश्च तः सो० । वैतत्तदः । से? ॥ ४.२८० ॥ १. (इदमत्र चिन्त्यम् - 'दूरादु' इति वस्तुतः 'डादु'-आदेशस्योदाहरणम् । प्रक्रिया त्वत्राऽन्यथैव प्रदर्श्यते इति । डादुआदेशग्रहणे डित्यन्त्यस्वरादेरिति सूत्रस्य प्रवृत्तिः ।)
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy