SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ इह-हचोर्हस्य ॥ ४.२६८ ॥ होध । भुवेझै० । मध्यमस्येत्थाहचौ - ह ॥ । परित्तायध । त्रैङ् । पञ्चमी ध्वम् । बहुषु न्तुहमो । हच उपलक्षणपरत्वात् हस्याऽपि धः । स्वरादनतो वा - अ । अवर्णो यश्रुतिः ॥ ४.२६८ ।। भुवो भः ॥ ४.२६९ ॥ भोदि । भुवेझै० । तिव् → इच् । दिरिचेचोः - दिः ।। ४.२६९ ।। पूर्वस्य पुरवः ॥ ४.२७० ॥ क्त्व इय-दूणौ ॥ ४.२७१ ॥ भविय । भुवेर्हवः । भुवो भः ॥ रंदूण । मोऽनुस्वार इति बाहुलकादनन्त्यस्याऽपि । पक्षे तैलादौ - द्वित्वम् ॥ पढित्ता । व्यञ्जनाद० । एच्च क्त्वा० ॥ रन्ता इत्यत्र बाहुलकाद् न व्यञ्जनाददन्ते ॥ ४.२७१ ॥ कृ-गमो डडुअः ॥ ४.२७२ ॥ दिरिचेचोः ॥ ४.२७३ ॥ [ नेदि] । युवर्णस्य गुणः ॥ देदि । स्वराणां स्वराः ॥ ४.२७३ ॥ __ अतो देश्च ॥ ४.२७४ ॥ अच्छदे । आसिक् । गमिष्यमासां छः । तैलादि च्छः ॥ किज्जदि । ईअइज्जौ क्यस्य । लुगिति ऋलुक् । वसुआदि । उद्वाकेरोरुम्मावसुआः ॥ ४.२७४ ॥ १. रन्दूण - मु.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy