SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२७ सूत्रम्-२६०-२६७] प्राकृतप्रबोधः आ आमन्त्र्ये सौ वेनो नः ॥ ४.२६३ ॥ [भो] । भोस् सिद्धः । अन्त्यव्यं० - सलुक् ॥ ४.२६३ ॥ मो वा ॥ ४.२६४ ॥ पवत्तेह । प्रवर्ति । पञ्चमी त । बहुषु न्तुह० । णेरदे० ॥ अंतेआरि । अन्तर्चारि । तोऽन्तरि - ए ॥ ४.२६४ ।। भवद्-भगवतोः ॥ ४.२६५ ॥ एत्थ । एतद् । अन्त्यव्यं० । ङि । उ: स्सिम्मित्थाः । त्थे च तस्य लुक् ॥ [भवं] । भवान् । स्वराणां स्वरा वाऽव्ययोत्खातादाविति वा अत्वम् ॥ [एदु] । इण्क् । तुव् । दुसुमु० । युवर्णस्य गुणः ।। [समणे] । श्रमण । सि । अत एत् सौ० ॥ [पागसासणे] । पाकशासन । अनादौ स्वरादसंयुक्तानां कखतथेति गः । [संपाइअवं] । सम्पादितवान् ॥ [सीसो] । शिष्यः । लुप्तयरवेति दीर्घः ॥ [कयवं] । कृतवान् ॥ [ काहं] । कृग् । स्यामि । कृदो हं । आ कृगो० ॥ ४.२६५ ।। न वा र्यो य्यः ॥ ४.२६६ ॥ [ पय्याकुलीकदम्हि] । पर्याकुलीकृताऽस्मि । असक् । मिव् । तृतीयस्य मिः । मिमोमैम्हिम्होम्हा वा – अस्तेर्मिना सह म्हि । हूस्वः सं० ॥ पक्षे द्यय्यर्यां जः ॥ ४.२६६ ॥ थो धः ॥ ४.२६७ ॥ स्थामन् । स्थेयस् → थामं । थेओ ॥ ४.२६७ ॥ १. लुक् । [कंचुआ] । कञ्चक । सुख । कञ्चकमस्याऽस्ति, सुखमस्याऽस्ति, अतोऽनेकस्वरात् - इन् । अवर्णेव० - अलोपः । आत्वम् । मो वा - ख. । २. अत्वम् । [चिंतेदि] | चित(तु)ण स्मृत्यां, चित् । णिग् । इण्क् । त्यादीनामितीच् । दिरिचेचोः - इच् → दिः । णेरदेदावावे - ख. । त्याच तादात्याचार स्त्या, चित् । णिम् । श्यक
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy