SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ॥ शौरसेनी - मागधी - इत्यादिभाषाः ॥ तो दोऽनादौ शौरसेन्यामयुक्तस्य ॥ ४.२६० ॥ [ तदो ] । तत: । अतो डो विसर्गस्य ॥ [ पूरिदपदिञेर्न ] । पूरितप्रतिज्ञ । न्यण्यज्ञञ्जां ज्ञः । टा । टाआमोर्णः । टाणशस्येत् । णो नः ॥ [ मारुदिना ] । मारुति । टो णा । णो नः ॥ [ एदाहि, एदाओ ] | टा । ङन्सेस्तोदोदुहि० । जस्शस्ङसित्तो० [ तधा ] । तथा । थोधः ॥ करेध | कृग् । पंचमी ध्वम् । बहुषु न्तुहमो - ह । ऋवर्णस्याऽर् । व्यञ्जनाद० । वर्तमानापञ्चमीशतृषु वा ए । इह-हचोर्हस्येति हकारोपलक्षणत्वात् हस्याऽपि धः ॥ [ राइणो ] । राजन् । ङस् । जस्शस्ङसिङसां णो । इर्जस्य णोणाङौ || अय्यउत्तो । न वा र्यो य्यः ॥ - सउतले । शकुन्तला । वाप ए ।। ४.२६० ।। अधः क्वचित् ॥ ४.२६१ ॥ दीर्घः ॥ [ महन्दो ] । महत् । गोणादय इति महन्त ।। [ अंदेउरं ] । अन्तर्पुर । अन्त्यव्यंज० । तोऽन्तरि - ए ।। ४.२६१ ॥ वाऽऽदेस्तावति ॥ ४.२६२ ॥ १. ० त्रेण मु. । २. मारुदिणा - मु. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy