SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२५ सूत्रम्-२४१-२५९] प्राकृतप्रबोधः गमादीनां द्वित्वम् ॥ ४.२४९ ॥ भुज्जई । भुजो भुंज इति कृते विंशत्यादेर्लुक् अथवा भुंजिज्जइ इत्यत्र वक्रादावन्तः ॥ ४.२४९ ॥ ह-कृ-तृ-ज्रामीरः ॥ ४.२५० ॥ अर्जेविढप्पः ॥ ४.२५१ ॥ पक्षे [विढवइ ] । अर्जेविढवः ।। ४.२५१ ॥ ज्ञो णव्व-णज्जौ ॥ ४.२५२ ॥ पक्षे [ जाणइ ] । ज्ञो जाणमुणौ ॥ अणाइज्जइ । गोणादित्वान्नञोऽत् ॥ ४.२५२ ।। व्याहृगेर्वाहिप्पः ॥ ४.२५३ ॥ आरभेराढप्पः ॥ ४.२५४ ॥ पक्षे [आढवीअइ] । आङो रभे रंभढवौ ॥ ४.२५४ ।। स्त्रिह-सिचोः सिप्पः ॥ ४.२५५ ॥ ग्रहेर्धेप्पः ॥ ४.२५६ ॥ ग्रहो बलगेण्ह० ॥ ४.२५६ ॥ स्पृशेश्छिप्पः ॥ ४.२५७ ॥ पक्षे [छिविज्जइ] । स्पृशः फासफंसफरिस० ॥ ४.२५७ ।। क्तेनाऽप्फुण्णादयः ॥ ४.२५८ ॥ धातवोऽर्थान्तरेऽपि ॥ ४.२५९ ॥ रिगइ । विंशत्यादेर्लुक् ॥ उच्चुपइ । चुप मन्दायां गतौ ।। उल्नुहइ । लुहः सौत्रो गत्यर्थः । मृजेरुग्घुसलुंछपुंछेति वा ।। ४.२५९ ।। + + + १. लुभ संस्पर्श - खटि. । २. रभिं राभस्ये - खटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy