SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ जंभाई। जभुङ् जभैङ् जुभुङ् गात्रविनामे । अवेजृम्भो जम्भा ॥ मिलायई । म्लैं गात्रविनामे । स्वराणां स्वरा इति आः । लात् इति इकारः ॥ विक्केइ । डुक्रींग्श् द्रव्यविनिमये विपूर्वः । क्रियः किणो वेस्तु के च ।। होइऊण । एच्च क्त्वा० ॥ दुगुच्छइ । जुगुप्सेझुणदुगुंछ० । व्यञ्जनाददन्ते इत्येतस्य धात्वन्तत्वेन धातुत्वात् स्वरादनतो वेत्यस्य ['अनत' इति पदाभावे] प्राप्तिः ।। ४.२४० ।। चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो इस्वश्च ॥ ४.२४१ ॥ थुणइ । स्तस्य थो० ॥ उच्चेइ । युवर्णस्य गुणः ।। ४.२४१ ।। न वा कर्म-भावे व्वः, क्यस्य च लुक् ॥ ४.२४२ ॥ चिणिज्जइ । ईअइज्जौ क्यस्य ॥ ४.२४२ ॥ म्मश्चेः ॥ ४.२४३ ॥ चिम्मिहिइ । एच्च क्त्वातुम्तव्येति इः ॥ ४.२४३ ।। हन्-खनोऽन्त्यस्य ॥ ४.२४४ ॥ हंतव्वं । ङञणनो व्यञ्जने ॥ हओ। विंशत्यादेर्लुक् ॥ ४.२४४ ॥ ब्भो दुह-लिह-वह-रुधामुच्चाऽतः ॥ ४.२४५ ॥ रुधिज्जइ । रुधो न्धम्भौ च ॥ ४.२४५ ॥ दहो ज्झः ॥ ४.२४६ ॥ [डज्झइ ] । दंशदहो डः ॥ ४.२४६ ॥ बन्धो न्धः ॥ ४.२४७ ॥ समनूपाद् रुधेः ॥ ४.२४८ ॥ १. जंभाइ । अवे० - क.ख. । २. मिलाअइ - मु. । ३. आत्सन्ध्यक्षरस्य - दी. । ४. ०क्त्वा० I [चिइच्छइ]। कित् निवासे कित् संशयप्रतीकारे वा, कित् । सन्-प्रत्ययः । सन्यङश्च - द्वित्वम् । कडश्चञ् - क → च । कगचजेति तलुक् । हूस्वात् थ्यश्चत्सप्सामनिश्चले - च्छ । दुगु० - ख. । ५. हन्तव्वं - मु.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy