SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ____१२३ सूत्रम्-२१५-२४०] प्राकृतप्रबोधः शकादीनां द्वित्वम् ॥ ४.२३० ॥ लग् । लगे संगे । मग् । उखनखणख० । प्राकृतलक्षणप्रवृत्ते! व्यञ्जनस्येति न भवति ॥ ४.२३० ॥ स्फुटि-चलेः ॥ ४.२३१ ॥ प्रादेर्मीलेः ॥ ४.२३२ ॥ सम्मीलइ । वर्गेऽन्त्यो वा - म् ॥ [ उम्मीलइ] । उन्मीलति । कगटडेति दलोपे अनादौ० ॥ ४.२३२ ॥ उवर्णस्याऽवः ॥ ४.२३३ ॥ 'निहवइ । ढंग्क् अपनयने । बाहुलकात् सूक्ष्मश्नष्णस्नेत्यभावे अधोमनयाम् - नलुक् ॥ ४.२३३॥ ऋवर्णस्याऽरः ॥ ४.२३४ ॥ वृषादीनामरिः ॥ ४.२३५ ॥ रुषादीनां दीर्घः ॥ ४.२३६ ॥ सूसइ । शुषंच् शोषणे ।। ४.२३६ ॥ युवर्णस्य गुणः ॥ ४.२३७ ॥ मोत्तूण । रुदभुजमुचां तो० ॥ [उड्डीणो] । क्तेनाऽप्फुण्णादयः - णो ॥ ४.२३७ ।। स्वराणां स्वराः ॥ ४.२३८ ॥ चिणइ । चिजिश्रुहुस्तु० - ण ॥ रुवइ । रुदनमोर्वः ॥ ४.२३८ ॥ व्यञ्जनाददन्ते ॥ ४.२३९ ॥ सिंचड । सिचेः सिंचसिंपौ ॥ रुंधड़ । रुधो न्धम्भौ च ॥ ४.२३९ ।। स्वरादनतो वा ॥४.२४० ॥ झाइ। ध्यागोझागौ ॥ १.०स्येति लोपो न - ग. । २. संमीलइ - मु. । ३. ढुङ्। निण्हवइ । हु । निहवइ - मु. । (तेन ज्ञायते यद् अत्र 'निहवइ' इति हुधातो रूपमिति स्वीकृतमस्ति । प्रबोधे तु हृधातो रूपमिति दर्शितमस्ति ।)
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy