SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ गमिष्यमासां छः ॥ ४.२१५ ॥ यमूं उपरमे । आसिक् उपवेशने । अच्छइ । तैलादिप्रसङ्गे द्वितीयतु० । हूस्वः सं० ॥ ४.२१५ ॥ छिद-भिदो न्दः ॥ ४.२१६ ॥ युध-बुध-गृध-क्रुध-सिध-मुहां ज्झः ॥ ४.२१७ ॥ रुधो न्ध-म्भौ च ॥ ४.२१८ ॥ सद-पतोर्डः ॥ ४.२१९ ॥ क्वथ-वर्धा ढः ॥ ४.२२० ॥ क्वथे निष्पाके । [ पवयकलयलो] । प्लवगकलकलः ॥ ४.२२० ॥ वेष्टः ॥ ४.२२१ ॥ समो ल्लः ॥ ४.२२२ ॥ वोदः ॥ ४.२२३ ॥ स्विदां ज्जः ॥ ४.२२४ ॥ सिज्जिरीए । ष्विदांच् गात्रप्रक्षरणे । स्विद्यतीत्येवंशीला, तृन् । शीलाद्यर्थस्येति र ॥४.२२४॥ व्रज-नृत-मदां च्चः ॥ ४.२२५ ॥ रुद-नमोर्वः ॥ ४.२२६ ॥ रुवइ । गुणे सति स्वराणां स्वराः, बाहुलकाद् वा गुणविकल्पः ॥ ४.२२६ ।। उद्विजः ॥ ४.२२७ ॥ खाद-धावोर्लुक् ॥ ४.२२८ ॥ सृजो रः ॥ ४.२२९ ॥ सृजत् विसर्गे । वोसिरामि । व्युत्सृजामि । इत् कृपादौ । मौ वा - आत्वम् । गोणादय ___ इति व्युदो वो इत्यादेशः ॥ ४.२२९ ॥ १. गच्छइ - क. । २. छिदि० - मु. । ३. ०स्येव - ग. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy