SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-१५३-१८२] प्राकृतप्रबोधः ११९ शमेः पडिसा-परिसामौ ॥ ४.१६७ ॥ रमेः संखुड्ड-खेड्डोब्भाव-किलिकिंच-कोट्टम-मोट्टाय-णीसर-वेल्लाः ॥ ४.१६८ ॥ पूरेरग्घाडा-ऽग्धवोद्भुमां-ऽगुमा-ऽहिरेमाः ॥ ४.१६९ ॥ त्वरस्तुवर-जअडौ ॥ ४.१७० ॥ त्यादि-शत्रोस्तूरः ॥ ४.१७१ ॥ अत एव सूत्रादात्मनेपदस्याऽनित्यत्वाद् वा त्वरेरात्मनेपदिनोऽपि शतृप्रत्ययः ॥ ४.१७१ ।। तुरोऽत्यादौ ॥ ४.१७२ ॥ क्षुरः खिर-झर-पज्झर-पच्चड-णिच्चल-णिट्टआः ॥ ४.१७३ ॥ उच्छल उत्थल्लः ॥ ४.१७४ ॥ विगलेस्थिप्प-णिट्टहौ ॥ ४.१७५ ॥ दलि-वल्योर्विसट्ट-वंफौ ॥ ४.१७६ ॥ भ्रंशः फिड-फिट्ट-फुड-फुट्ट-चुक्क-भुल्लाः ॥ ४.१७७ ॥ नशेर्णिरणास-णिवहा-ऽवसेह-पडिसा-सेहा-ऽवहराः ॥ ४.१७८ ॥ पक्षे [ नस्सइ] । शकादीनां द्वित्वम् ॥ ४.१७८ ।। अवात् काशो वासः ॥ ४.१७९ ॥ ओवासइ । काशृङ् दीप्तौ । अवापोते - अव → ओ ॥ ४.१७९ ॥ ___ सन्दिशेरप्पाहः ॥ ४.१८० ॥ दृशो निअच्छ-पेच्छा-ऽवयच्छा-ऽवयज्झ-वज्ज-सव्वव-देक्खौअक्खाऽवक्खा-ऽवअक्ख-पुलोअ-पुलअ-निआ-ऽवआस-पासाः ॥ ४.१८१ ॥ पुलोएइ । स्वरादनतो वा - अत् । वर्तमानापञ्चमीशतृषु वा - ए ॥ ४.१८१ ॥ स्पृशः फास-फंस-फरिस-छिव-छिहा-ऽऽलुंखा-ऽऽलिहाः ॥ ४.१८२ ॥ १. ओआसइ । अवापोते - ओ - क. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy