SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ लुभेः संभावः ॥ ४.१५३ ॥ लुब्भइ । लुभच् गाद्धये । शकादीनां द्वित्वमिति प्राप्तौ द्वितीयतुर्ययोरुपरि० ॥ ४.१५३ ॥ क्षुभेः खउर-पड्डहौ ॥ ४.१५४ ॥ आङो रभे रंभ-ढवौ ॥ ४.१५५ ॥ उपालम्भेसँख-पच्चार-पेलवाः ॥ ४.१५६ ॥ अवेजृम्भो जंभा ॥ ४.१५७ ॥ भाराक्रान्ते नमेणिसुढः ॥ ४.१५८ ॥ विश्रमेणिव्वा ॥ ४.१५९ ॥ वीसमइ । श्रमूच् खेदतपसोः । लुप्तयरव० - दीर्घः ॥ ४.१५९ ॥ आक्रमेरोहावोत्थारच्छंदाः ॥ ४.१६० ॥ भ्रमेष्टिरिटिल्ल-ढुंढुल्ल-ढंढल्ल-चक्कम्म-भम्मड-भमड-भमाड-तलअंट-झंट-झंप भुम-गुम-फुम-फुस-ढुम-दुस-परी-पराः ॥ ४.१६१ ॥ गमेरई-अइच्छा-ऽणुवज्जा-ऽवज्जसोक्कुसा-ऽक्कुस-पच्चड्ड-पच्छंद-णिम्मह-णीणीण-णीलुक्क-पदअ-रंभ-परिअल्ल-वोल-परिअल-णिरिणास-णिवहा ऽवसेहा-ऽवहराः ॥ ४.१६२ ॥ णीहम्मइ । लुंकि निरः - दीर्घः ॥ ४.१६२ ॥ आङा अहिपच्चुअः ॥ ४.१६३ ॥ आगच्छइ । गमिष्यमासां छः ॥ ४.१६३ ॥ समा अब्भिडः ॥ ४.१६४ ॥ अभ्याङोम्मत्थः ॥ ४.१६५ ॥ प्रत्याङ पलोट्टः ॥ ४.१६६ ॥ पच्चागच्छइ । त्योऽचैत्ये - चः । गमिष्य० ॥ ४.१६६ ॥ १. लुब्भइ । शका० - क.ख. । २. ०मइ । लुप्त० - क.ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy