SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १२० मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ प्रविशे रिअः ॥ ४.१८३ ॥ प्रान्मृश-मुषोईसः ॥ ४.१८४ ॥ पिर्णिवह-णिरिणास-णिरिणज्ज-रोंच-चड्डाः ॥ ४.१८५ ॥ पीसइ । पिष्लूप् संचूर्णने । रुषादीनां दीर्घः ॥ ४.१८५ ॥ भषे(क्कः ॥ ४.१८६ ॥ कृषेः कड्ड-साअड्डां-ऽचा-ऽणच्छा-ऽयंछा-ऽऽइंछाः ॥ ४.१८७ ॥ [करिसइ ] । पक्षे वृषादीनामरिः ॥ ४.१८७ ।। असावक्खोडः ॥ ४.१८८ ॥ गवेषेढुंढुल्ल-ढंढोल-गमेस-घत्ताः ॥ ४.१८९ ॥ श्लिषेः सामग्गा-ऽवयास-परिअंताः ॥ ४.१९० ॥ सिलेसइ । लादिति इः । युवर्णस्य गुणः ।। ४.१९० ॥ म्रक्षेश्चोप्पडः ॥ ४.१९१ ॥ काङ्क्षराहा-ऽहिलंघा-ऽहिलंख-वच्च-वंफ-मह-सिह-विलुंपाः ॥ ४.१९२ ॥ प्रतीक्षेः सामय-विहीर-विरमालाः ॥ ४.१९३ ॥ तक्षेस्तच्छ-चच्छ-रंप-रंफाः ॥ ४.१९४ ॥ विकसे: कोआस-वोसट्टौ ॥ ४.१९५ ॥ हसेगुंजः ॥ ४.१९६ ॥ स्रंसेहँस-डिंभौ ॥ ४.१९७ ॥ त्रसेर्डर-बोज्ज-वज्जाः ॥ ४.१९८ ॥ न्यसो णिम-णुमौ ॥ ४.१९९ ॥ पर्यसः पलोट्ट-पल्लट्ट-पल्हत्थाः ॥ ४.२०० ॥ निःश्वसे खः ॥ ४.२०१ ॥ उल्लसेरूसलोसुंभ-णिल्लस-पुलआअ-गुंजोल्ला-ऽऽरोआः ॥ ४.२०२ ॥
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy