SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रबोध: उपसर्पेरल्लिअः ॥ ४.१३९ ॥ कृतगुणस्येति भणनात् ऋवर्णस्याऽर इत्युपान्त्यस्याऽपि अर् ॥ ४.१३९ ॥ सन्तपेर्झखः ॥ ४.१४० ॥ सूत्रम् - १२४-१५२] तपिंच् ऐश्वर्ये । संतप्पइ । शकादीनां द्वित्वम् ॥ ४.१४० ॥ व्यापेरोअग्गः ॥ ४.१४१ ॥ वावेइ । वर्त्तमानापञ्चमीशतृषु वा - त्वम् ॥ ४.१४१ ॥ समापेः समाणः ॥ ४.१४२ ॥ क्षिपेर्गलत्था-ऽड्डक्ख-सोल्ल-पेल्ल-गोल्ल-छुह-हुल-परी-घत्ताः ॥ ४.१४३ ॥ खिवइ । क्षः खः । प्राकृतत्वान्न गुणः ॥ ४.१४३ ॥ उत्क्षिपेर्गुलगुंछोत्थंघा-ऽल्लत्थोब्भुत्तोस्सिक्क-हक्खुवाः ॥ ४.१४४ ॥ आक्षिपेर्णीरवः ॥ ४.१४५ ॥ स्वपेः कमवस-लिस - लोट्टाः ॥ ४.१४६ ॥ सुवइ । ञिष्वपंक् शये । स्वपावुच्च ॥ ४.१४६ ॥ वेपेरायंबा -ऽऽयज्झौ ॥ ४.१४७ ॥ विलपेर्झख - वडवडौ ॥ ४.१४८ ॥ लिपो लिंपः ॥ ४.१४९ ॥ पेर्विर - डौ ॥ ४.१५० ॥ ११७ गुपच् व्याकुलत्वे । पक्षे [ गुप्पइ ] । शकादीनां द्वित्वम् ॥ ४.१५० ॥ पोsaहो णिः ॥ ४.१५१ ॥ अवहावेइ । क्रपि कृपायाम् । णेरदेदावावे ॥ ४.१५१ ॥ प्रदीपेस्ते अव-संदुम-संधुक्का - भुत्ताः ॥ ४.१५२ ॥ पलीवेइ । दीपैचि दीप्तौ । प्रदीपिदोहदे लः ॥ ४.१५२ ॥ १. सुवइ । स्वपा० - क.ख. । २. गुप्येर्वि० - मु. । ३. ०हावेइ । णेरदे० - क.ख. । ४. ०वेइ । प्रदीपि० - क.ख. । T
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy