SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ छिदेवुहाव-णिच्छल्ल-णिज्झोड-णिव्वर-णिल्लूर-लूराः ॥ ४.१२४ ॥ छिंदइ । छिद्रूपी द्वैधीकरणे । छिदभिदो न्दः ॥ ४.१२४ ॥ आङा ओअंदोद्दालौ ॥ ४.१२५ ॥ अच्छिदइ । तैलादि द्वित्वम् । ह्रस्वः सं० ॥ ४.१२५ ॥ मृदो मल-मढ-परिहट्ट-खड्ड-चड्ड-मड्ड-पन्नाडाः ॥ ४.१२६ ॥ स्पन्देश्चलुचुलः ॥ ४.१२७ ॥ निरः पदेवलः ॥ ४.१२८ ॥ निप्पज्जइ । स्विदां ज्जः ॥ ४.१२८ ॥ विसंवदेविअट्ट-विलोट्ट-फंसाः ॥ ४.१२९ ॥ शदो झड-पक्खोडौ ॥ ४.१३० ॥ आक्रन्देीहरः ॥ ४.१३१ ॥ खिदेर्जूर-विसूरौ ॥ ४.१३२ ॥ खिज्जइ । खिदिंच् दैन्ये । स्विदां ज्जः ॥ ४.१३२ ॥ रुधेरुत्थंघः ॥ ४.१३३ ॥ रुंधइ । रुबॅपी आवरणे । रुधो न्धम्भौ च ॥ ४.१३३ ॥ निषेधेर्हक्कः ॥ ४.१३४ ॥ क्रुधेर्जूरः ॥ ४.१३५ ॥ कुज्झइ । क्रुधंच् कोपे । युधबुधगृधक्रुधसिधमुहां ज्झः ॥ ४.१३५ ॥ जनो जा-जम्मौ ॥ ४.१३६ ॥ तनेस्तड-तड्ड-तड्डव-विरल्लाः ॥ ४.१३७ ॥ तृपस्थिप्पः ॥ ४.१३८ ॥ १. छिदइ । छिदभिदो न्दः - क.ख. । २. आछिदइ - क.ग. । ३. खिज्जइ । स्विदां ज्जः - क.ख. । ४. रुंधइ । रुधो० - क.ख. | ५. कुज्झइ । युध० - क.ख. । ६. ०कोपे । क्रपि कृपायाम् । युध० - ग. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy