SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११० मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ स्पृहः सिहः ॥ ४.३४ ॥ सम्भावेरासंघः ॥ ४.३५ ॥ उन्नमेरुत्थंघोल्लाल-गुलुगुंछोप्पेलाः ॥ ४.३६ ॥ उन्नावई । रुदनमोर्वः ॥ ४.३६ ॥ प्रस्थापेः पट्टव-पेण्डवौ ॥ ४.३७ ॥ विज्ञपेर्वोक्का-ऽवुक्कौ ॥ ४.३८ ॥ विण्णवइ । म्नज्ञोर्णः ॥ ४.३८ ॥ अर्परल्लिव-चच्चुप्प-पणामाः ॥ ४.३९ ॥ [अप्पेइ ] । ऋक् गतौ अथवा – प्रापणे च । ऋच्छति इयति वा कश्चित् । णिग् । अतिही इत्यादिना पोऽन्तः । पुस्पौ - गुण:-अर् । णेरदे० - एत् ॥ ४.३९ ॥ यापेर्जवः ॥ ४.४० ॥ प्लावेरोम्वाल-पव्वालौ ॥ ४.४१ ॥ पावेइ । च्युङ ज्युङ् प्लुङ् गतौ । उवर्णस्याऽवः ॥ ४.४१ ॥ विकोशेः पक्खोडः ॥ ४.४२ ॥ कुशच् श्लेषे विपूर्वः । विकोशनं विकोशः । भावाकोंर्घञ् ॥ ४.४२ ।। रोमन्थेरोग्गाल-वग्गोलौ ॥ ४.४३ ॥ कमेणिहुवः ॥ ४.४४ ॥ प्रकाशेणुव्वः ॥ ४.४५ ॥ कम्पेर्विच्छोलः ॥ ४.४६ ॥ १. उन्नामइ - मु. । २. मनज्ञोर्णः । णेरदेदा० । स्वराणां स्वराः - [ए] कारः हुस्वश्च । प्लावे० - क.ग. । ३. च्यु ज्युङ् जुङ् पङ् प्लुङ् इति दण्डकधातुः । प्लु । प्लवन्तं प्रयुङ्क्ते, णिग् । णेरदेदा० - एत् । सर्वत्रेति ललोप: । उवर्ण० - ख. । ४. विपूर्वः । दोले० - क. । विपूर्वः । रोम० । रोमन्थं करोति, रोमन्थाद् व्याप्यादुच्चर्वणे - णिग् । त्र्यन्त्य० - अलुक् । प्रका० । कशिक् गतिशातनयोः (?) । टुवेपृङ् केपृङ्गेपृङ् कपुङ् चलने । दोले० - ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy