SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-९-३३] प्राकृतप्रबोधः १०९ निवि-पत्योणिहोडः ॥ ४.२२ ॥ निवारइ । वृग् । णिग् । ऋवर्णस्याऽरः - अर् । तिव् → इच् । णेरदेदा० - एत्वम् । अदेल्लुक्यादेरत आः ॥ पाडेइ । सदपतोर्डः ॥ ४.२२ ॥ दूडो दूमः ॥ ४.२३ ॥ धवलेर्दुमः ॥ ४.२४ ॥ धवलं करोति णिच् धवलइ । णेरत्वे बाहुलकाददेल्लुक्यादेर्न । स्वराणां स्वरा वा - पुनरत्वम् ॥ ४.२४ ॥ ॥ ४.२५ ॥ विरिचेरोलुण्डोल्लुण्ड-पल्हत्थाः ॥ ४.२६ ॥ विरेअइ । युवर्णस्य गुणः ॥ ४.२६ ॥ तडेराहोड-विहोडौ ॥ ४.२७ ॥ मिश्रेर्वीसाल-मेलवौ ॥ ४.२८ ॥ उद्भूलेर्गुण्ठः ॥ ४.२९ ॥ भ्रमेस्तालिअण्ट-तमाडौ ॥ ४.३० ॥ भामेइ । अदेल्लुक्यादे० ॥ भमाडेइ । भ्रमेराडो वेति णेराडः ॥ भमावेइ । णेरदेदा० - आवे ॥ ४.३० ॥ नशेर्विउड-नासव-हारव-विप्पगाल-पलावाः ॥ ४.३१ ॥ ___ दृशेर्दाव-दस-दक्खवाः ॥ ४.३२ ॥ दरिसइ । वृषादीनामरिः ॥ ४.३२ ॥ उद्धटेरुग्गः ॥ ४.३३ ॥ १. ०मेलवौ । उद्धृले० । धूलिमुत्क्षिपति । णिज् बहुलं - णिच् । पक्षे णेरदेदावा० । भ्रमे० - ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy