SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३४-५७] प्राकृतप्रबोधः आरोपेर्वलः ॥ ४.४७ ॥ दोले रखोलः ॥ ४.४८ ॥ दुलण् उत्क्षेपे ॥ ४.४८ ॥ रजे रावः ॥ ४.४९ ॥ घटेः परिवाडः ॥ ४.५० ॥ वेष्टेः परिआलः ॥ ४.५१ ॥ वेढेई । कगटडेति षलोपे वेष्टः इत्यनेन टस्य ढः ॥ ४.५१ ॥ क्रियः किणो, वेस्तु के च ॥ ४.५२ ॥ विक्किणइ । तैलादौ - द्वित्वम् ॥ ४.५२ ॥ भियो भा-बीहौ ॥ ४.५३ ॥ भाइअं । क्त । स्वरादनतो वा - अत् । क्ते - इः ॥ ४.५३ ॥ आलीङोऽल्ली ॥ ४.५४ ॥ अल्लिअइ । लीच् श्लेषणे । स्वरादन० । स्वराणां स्वराः - इः ॥ अल्लीणो । क्तेनाऽप्फुण्णादयः ॥ ४.५४ ॥ निलीडेणिलीअ-णिलुक्क-णिरिग्ध-लुक्क-लिक्क-ल्हिक्काः ॥ ४.५५ ॥ निलिज्जइ । मध्ये च स्वरान्ताद् वा - ज्जः । हूस्व: सं० ॥ ४.५५ ॥ विलीडेविरा ॥ ४.५६ ॥ रुके रुञ्ज-रुण्टौ ॥ ४.५७ ॥ टुक्षुरुकुंक् शब्दे । रवइ । उवर्णस्याऽवः - अव् ॥ ४.५७ ॥ १. वेष्टि वेष्टने - खटि. । २. वेस्तु के च - मु. । ३. जिभीक् भये । बिभेति स्म - खटि.। ४. अल्लियइ । स्वराद० - क.ख. । ५. क्ते प्रत्यय नाणादयः(?) - ग. । ६. रुते० - मु. । ७. रुके० । रवइ - क.ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy