SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ श्रदो धो दहः ॥ ४.९ ॥ पिबेः पिज्ज-डल्ल-पट्ट-घोट्टाः ॥ ४.१० ॥ पक्षे पिअइ । पां । स्वरादनतो वा - अत् । स्वराणां स्वराः - इ: ॥ ४.१० ॥ उद्धार्केरोरुम्मा-वसुआ ॥ ४.११ ॥ निद्राकैरोहीरोंघौ ॥ ४.१२ ॥ आ राइग्घः ॥ ४.१३ ॥ स्नाकेरब्भुत्तः ॥ ४.१४ ॥ पहाइ । सूक्ष्मश्नष्णस्नेति ग्रहः ॥ ४.१४ ॥ समः स्त्यः खाः ॥ ४.१५ ॥ स्थष्ठा-थक्क-चिट्ठ-निरप्पाः ॥ ४.१६ ॥ उट्ठिओ । स्वरादन० । क्ते - इ: । लुगित्यालुक् ॥ पट्ठाविओ । लुगावीक्तभावेति आविः । लुगित्यालुक् ॥ ४.१६ ॥ उदष्ठ-कुक्कुरौ ॥ ४.१७ ॥ म्लेर्वा-पव्वायौ ॥ ४.१८ ॥ मिलाइ । लादिति इः ॥ ४.१८ ॥ निर्मो निम्माण-निम्मवौ ॥ ४.१९ ॥ क्षेणिज्झरो वा ॥ ४.२० ॥ झिज्जइ । क्षः ख इति झः । मध्ये च स्वरान्ताद् वा - ज्जः ॥ ४.२० ॥ छदेणैर्गुम-नूम-सन्नुम-ढक्कौम्वाल-पव्वालाः ॥ ४.२१ ॥ छायइ । णेरदेदावावे ।। ४.२१ ।। १. (त्रिष्वपि स्थानेषु के-स्थाने) ते - मु. । २. ग्रहः । सम: । सङ्ख्यायां क्ते. (?) । स्थष्ठा० - क.ख. । ३. म्ले० । क्षेणि० - ग.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy