SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ९४ ते । अतः सर्वादेर्डे० ॥ मलधारि-श्रीनरचन्द्रसूरि - विरचितः [ सहिअएहि]। सहृदय । इत् कृपादौ । 'घेप्पंति । ग्रहेर्घेप्पः, क्यलुक् च ॥ कहिं | किमः कस्त्रतसोश्च । नवाऽनिदमेतदो हिं - ङेहिं ॥ [ कस्सि, कम्मि, कत्थ ] । ङे: स्सिम्मित्था: ।। ३.६५ ।। डसेम् ॥ ३.६६ ॥ तदो डो ॥ ३.६७ ॥ किमो डिो-डीसौ ॥ ३.६८ ॥ इदमेतत्-किं-यत्-तद्भ्यष्टो डिणा ॥ ३.६९ ॥ तदो णः स्यादौ क्वचित् ॥ ३.७० ॥ [ सोअइ अ ] | शोचति च ॥ तो । तद् । ङसि । तदो डो । ३.७० ।। किमः कस्त्र - तसोश्च ॥ ३.७१ ॥ कत्थ । त्रपो हिहत्थाः || कओ । अतो डो विसर्गस्य ॥ कत्तो, कदो । त्तोदो तसो वा ॥ ३.७१ ॥ इदम इमः ॥ ३.७२ ॥ इमे । अतः सर्वादेर्डे ० ॥ इमे । जस्सोर्लुक् । टाणशस्येत् ॥ ३.७२ ॥ [पाद:- ३ पुं- स्त्रियोर्न वाऽयमिमिआ सौ ॥ ३७३ ॥ [ वाणिअधूआ ] । वणिगेव वाणिजः, प्रज्ञाद्यण् । दुहितृभगिन्योर्धूआ० ।। ३.७३ ॥ १. घिप्पंति - ग. । २. ०घिप्पः - ग. । ३. शेषेसु ङेः स्सि० - क.ख. । ४. तदो डो मु.
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy