SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ TOPINTOTT_ T TD> सूत्रम्-४७-६५] प्राकृतप्रबोधः [सुकम्माणो ] । सुकर्मन् । अन्त्यव्यं० - लुक् । शस् । जस्शस्ङसिङसां णो । जस्शस्ङसि० - दीर्घः ॥ ३.५६ ॥ सा-णइआ ॥ ३.५७ ॥ पाउसे । प्रावृष् । उदृत्वादौ । दिक्प्रावृषोः सः ॥ [विअड्डि-खाणिआ] । वितर्दिश्चाऽऽसौ खानिता च । प्राकृतत्वाद् विशेष्यस्याऽपि प्राग्निपातः । संमर्दवितर्दीति ड्डः ॥ ३.५७ ॥ अतः सर्वादेर्डेर्जसः ॥ ३.५८ ॥ एक्के । सेवादौ ॥ सव्वाओ । स्त्रियामुदोतौ वा ॥ रिद्धीओ । रिः केवलस्य ॥ ३.५८ ॥ उ: स्सि-म्मि-त्थाः ॥ ३.५९ ॥ अमुम्मि । डेम्मि डेः । मुः स्यादौ ॥ ३.५९ ॥ न वाऽनिदमेतदो हिं ॥ ३.६० ॥ इमस्सि । इदम इमः ॥ ३.६० ।। आमो डेसिं ॥ ३.६१ ॥ किं-तद्भ्यां डासः ॥ ३.६२ ॥ किं-यत्-तद्भ्यो डसः ॥ ३.६३ ॥ ईद्भ्यः स्सा-से ॥ ३.६४ ॥ किंयत्तदोऽस्यमामीति सर्वत्र ङी ॥ ३.६४ ॥ डेर्डाहे-डाला-इआ काले ॥ ३.६५ ॥ जाअंति । जनो जाजम्मौ । स्वरादनतो वा ।। १. सुकम्माणे - मु. । सुकम्माणो - ता. । २. पाउसो - ग. । ३. प्राकृतशब्दत्वाद् - ग. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy