SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-६६-८७] प्राकृतप्रबोधः स्सि-स्सयोरत् ॥ ३.७४ ॥ उ: स्सिम्मित्थाः । डसः स्सः ॥ ३.७४ ॥ डेर्मेन हः ॥ ३.७५ ॥ न त्थः ॥ ३.७६ ॥ णोऽम्-शस्-टा-भिसि ॥ ३.७७ ॥ अमेणम् ॥ ३.७८ ॥ क्लीबे स्यमेदमिणमो च ॥ ३.७९ ॥ किमः किं ॥ ३.८० ॥ तुह । तइतुतेतुम्हंतुहतुहं ॥ [पडिहा] । प्रतिभा ॥ अतियोगे गौणात्समयेत्यादिशब्दात् किमो द्वितीया ॥ ३.८० ॥ वेदं-तदेतदो डसाम्भ्यां से-सिमौ ॥ ३.८१ ॥ इमेसिं । इदम इमः । आमो डेसिं ॥ ३.८१ ॥ वैतदो इसेस्त्तो -ताहे ॥ ३.८२ ॥ एत्तो । त्थे च तस्य लुक् ॥ ३.८२ ॥ त्थे च तस्य लुक् ॥ ३.८३ ॥ एत्थ । २. स्सिम्मित्थाः ॥ ३.८३ ॥ एरदीतौ म्मौ वा ॥ ३.८४ ॥ वैसेणमिणमो सिना ॥ ३.८५ ॥ तदश्च तः सोऽक्लीबे ॥ ३.८६ ॥ वाऽदसो दस्य हो, नोदाम् ॥ ३.८७ ॥ अह णे हिअएण । अम्हेअम्होअम्हणे शसा ॥ अमू । मुः स्यादौ । अक्लीबे सौ ॥ ३.८७ ।।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy