SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-३ नाम्न्यरः ॥ ३.४७ ॥ आ सौ न वा ॥ ३.४८ ॥ राज्ञः ॥ ३.४९ ॥ पक्षे पुंस्यन आण० ॥ हे रायं । मो वा - नस्य मः ॥ ३.४९ ॥ जस्-शस्-ङसि-डसां णो ॥ ३.५० ॥ रायाणो । जस्शस्ङसित्तोदोद्वामि दीर्घः ॥ राइणो । इर्जस्य णोणाङौ ॥ रण्णो । आजस्य टाङसिङस्सु सणाणोष्वण् ॥ ३.५० ॥ टा णा ॥ ३.५१ ॥ इर्जस्य णो-णा-डौ ॥ ३.५२ ॥ इणममामा ॥ ३.५३ ॥ राईणं । ईद् भिस्भ्यसाम्सुपि - ई । क्त्वास्यादेर्ण० ॥ ३.५३ ॥ ईद् भिस्-भ्यसाम्-सुपि ॥ ३.५४ ॥ पक्षे पुंस्यन० ॥ ३.५४ ॥ आजस्य टा-डसि-डस्सु स-णाणोष्वण ॥ ३.५५ ॥ पुंस्यन आणो, राजवच्च ॥ ३.५६ ॥ अप्पाणकयं । आत्मना कृतमात्मकृतम् ।। अप्पाणो चिटुंति पेच्छ वा । जस्शस्ङसिङसां णो ।। गावाणो । ग्रावन् ॥ निएइ । दृशो नियच्छपेच्छेति निअ । वर्तमानापञ्चमीशतृषु वा - ए ॥
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy