SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३३-४६] प्राकृतप्रबोधः वाऽऽप ए ॥३.४१ ॥ पज्जिए । प्राणिको ॥ [पिउच्छा ] । पितृस्वसृ । गौणान्त्यस्य - उ: । मातृपितुः स्वसुः सिआच्छौ ॥ अम्मो । अम्ब । सर्वत्र लव० ॥ भणामि । मौ वा - दीर्घः ॥ ३.४१ ॥ ईदूतोर्हस्वः ॥ ३.४२ ॥ क्विपः ॥ ३.४३ ॥ ऋतामुदस्यमौसु वा ॥ ३.४४ ॥ भत्तओ । पुंसि जसो डउडओ वा ॥ भत्तारा । आरः स्यादौ ॥ ङसि - भत्तुणो । ङसिङसोः पुंक्लीबे वा - णो ॥ भत्तूसु । इदुतो दीर्घः ॥ पिऊहिं । इदुतो दीर्घः ॥ पिआ । आ सौ नवा ॥ पिअरं । नाम्न्यरः ॥ ३.४४ ॥ आरः स्यादौ ॥ ३.४५ ॥ आ-अरा मातुः ॥ ३.४६ ॥ माआओ । जस् । स्त्रियामुदोतौ वा ॥ माअं । हूस्वोऽमि ॥ माअराण । चतुर्थ्याः षष्ठी ॥ [माइदेवो ] । मातृदेवें । मातुरिद् वा ॥ ३.४६ ॥ १. प्रायिका - क. । पद्यिका प्रार्यिका वा प्र० - ताटि. । २. ०स्य उ: । स्वस्रादेर्डा । मातृ० - ख. । ३. ऋता० । भत्तउ, भत्तओ । पुंसि० - क.ख. । ४. आअ० । माआउ । माआओ - क.ख. । ५. मातुर्देव - क.दी. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy