SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-३ किं-यत्-तदोऽस्यमामि ॥ ३.३३ ॥ कं, जं, तं । ह्रस्वोऽमि ॥ ३.३३ ॥ __छाया-हरिद्रयोः ॥ ३.३४ ॥ [छाही ] । छायायां होऽकान्तौ वा ॥ [हलद्दी] । हरिद्रा । हरिद्रादौ लः । पथिपृथिवीप्रतिश्रुत् ॥ ३.३४ ॥ स्वस्रादेर्डा ॥ ३.३५ ॥ गउओं । गव्यउआअः । * अथवा गवय । गवये व उः ॥ ३.३५ ॥ इस्वोऽमि ॥ ३.३६ ॥ नाऽऽमन्त्र्यात् सौ मः ॥ ३.३७ ॥ सर्वेष्वन्त्यव्यं० - सिलुक् ॥ ३.३७ ॥ ___डो-दी? वा ॥ ३.३८ ॥ दोण्णि । द्वि । औ । द्विवचनस्य बहुवचनम् । दुवे दोण्णि बेण्णि च जस्शसा ॥ [ पहू] । प्रभु । सि । अन्त्यव्यं० । अक्लीबे सौ - दीर्घः ॥ [जिअलोए] । जीवलोक । पानीयादिष्वित् ।। [चप्फलया] । मिथ्यावादक । गोणादयः - चप्फल ।। [निग्घिणया] । निघृण स्वार्थे० - कः ॥ ३.३८ ॥ ऋतोऽद वा ॥३.३९ ॥ पिअरं । नाम्न्यरं वा ॥ दायार । आरः स्यादौ ॥ ३.३९ ॥ नाम्न्यरं वा ॥ ३.४० ॥ कत्तार । आरः स्यादौ ॥ ३.४० ॥ १. स्वस्त्रा० । दुहिआसुओ। दुहितरि दुहितुः सकाशात् वा सुतः । अन्यथा षष्ठ्या लुक् न स्यात् संस्कृते ऋतां विद्यायोनिसम्बन्धे । आत्वं प्राकृते अनेन । गउआ - क.ख. । २. गो । क प्र० । गव्यउआअ - ताटि. | ३. डोदी? वा - मु. । डोदीघौं वा - ता. । ४. पियरं - ग. । साला दासाः। प्रत्यापाडया तक ना संरक वां विद्यापतिः
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy