SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-१७-३२] प्राकृतप्रबोधः जस्-शस इ-इं-णयः सप्राग्दीर्घाः ॥ ३.२६ ॥ अम्हे । अम्हअम्हेअम्हो० ॥ जेम । भुजंप । भुजो भुंजजिमजेम० । पञ्चमी सु । दुसुमु० - सु । व्यञ्जना० । अत इज्जस्विज्जहीज्जे - लुक् ॥ हुंति । अविति हुः ॥ ३.२६ ॥ स्त्रियामुदोतौ वा ॥ ३.२७ ॥ पक्षे जस्शसोलुक्, जस्शस्ङसित्तोदोद्वामि दीर्घः ॥ ३.२७ ॥ ईतः सेश्चा वा ॥ ३.२८ ॥ हसंती । प्रत्यये ङी० ॥ गोरीओ । गौरी । औत ओत् । जस् । स्त्रियामुदोतौ वा ॥ ३.२८ ॥ टा-डस्-डेरदादिदेद्, वा तु डसेः ॥ ३.२९ ॥ [मुद्धिआअ] । मुग्धा । क । इच्चाऽपुंसोऽनित्क्याप्परे - इ: ॥ विहवो । विभवः ॥ ३.२९ ॥ नाऽऽत आत् ॥ ३.३० ॥ प्रत्यये ङीर्न वा ॥ ३.३१ ॥ साहणी । साध्यतेऽनया । करणाधारे - अनट् । कुरुचरी । कुरुषु चरति । चरेष्टः ॥ ३.३१ ।। अजातेः पुंसः ॥ ३.३२ ॥ सुप्पणही । सूर्पनखा ॥ इमीइ । इदम इमः । टाङस्डेरदा० ॥ इमीणं । टाआमोर्णः । क्त्वास्यादेर्णस्वोर्वा ॥ ३.३२ ।। १. अजातेः पुं० - ताटि.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy