SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ करणप्रकाशे। अहर्गणोऽधः कुयुगाऽग्नि-३४१ भाजितः फलोनितः सूर्य-१२ हृतोऽशपूर्वकः । गुरुर्भवेद्गोऽग्निखसागरतु-६४०३६ भि दिवागणादाप्तकलादिवर्जितः ॥८॥ आर्यभटमतेन युगगुरुभगणाः ३६४२२४ । युगसावनदिवसाः = १५७७९१७५०० । अनुपातेनैकस्मिन् दिने भागात्मिका गतिः -३६४२२४४१२४३०० १५७७९१७५००-६० २६२९८६२५ =१३ -(१३-२६३६५४८)=१-( २६२९८६२५-२६२२४२२८ ) १२४२६२९८६२५ २१८५४४ ३६२९८६३५ =३ - २२४२६२९८६२६ = (१-२६६२५) = (१-३४% + ३४१-२६४१४६५५) ७४४९७ -श्६३९८६३५ =१३ (१-१ +२६२९८६२५ -३४१४७४४९७१ ३४१४२६२९८६२५ -१२ (१ ३४१ + १२ ६२९८६२५-२५४०३४७७ ३४१४२६२९८६२५ ८९५१४८ = १ (१ - ३४१) +१२४३४२२२६२९८६२९ ___ प्रथमखण्डमिदं ३ (१-३४८) भागात्मकमहर्गणगुणं जातं भागादि फलम् = १३ (अ-अ.) एतेन पूर्वार्द्धमुपपन्नम् । गतेर्द्धितीयखण्डं षष्टि _ ८९५१४४४६०६० ____ ८९५१४४ गुणं जातं कलात्मकम् =x उ मा १२४३४१४२६२९८६२५६० ३४१४५२५९७२६ । अथ लल्लमतेन २५० वर्षेषु वा ५२५९७२९४५ सावनदिनेषु ४७ कला २८८ ऋणं बीजम् । अनुपतिनैकस्मिन् दिने बीनम् = ८५० ५२५९७२५४६। एतत् सं Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy