SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ मध्यमाधिकारः। रुद्रा-११हतो दिनगणो नवरुद्र-११६भक्तो __ लब्धाऽधिको युग-४हतो द्युगणो शशीघ्रम् । अंशादिकं गुणगजाद्रिनवेन्दु-१९७८३भक्ता दह्नां चलाद्भवति लब्धलवादिकोनम् ॥ ७ ॥ आर्यभटमतेन बुधशीघ्रयुगभगणाः=१७९३७०२० । युगसावनदिवसाः=१५७७९१७५०० । अनुपातेनैकस्मिन् दिने भागात्मिका गतिः __१७९३७०२०४१२४३०:३००-२१५२४४२४-४+१८५१२४.....(१) १५७७९१७५००:३०० २२५९७२५ ० ५२५९७२६ (१) अथ ४८५.९२४ -- 14 ५२५९६२५ १०+ - । .७१० सन्नमानानि तत आसन्नमानानि १०३२९ ॐ , ५४, ....। आचार्येणास्य पंद्विगुणलवहरयोरस्य १ लवहरौ निक्षिप्येदं ११ गृहीतम् । ततो भागात्मिका गतिः=४+१४-११ २८८ -१८५५२४ -१११ /११ ११९ ११९४५२५९७२५ । बुधोच्चस्य २५० वर्षेषु वा ५२५९७२५४५ सावनदिनेषु ७ भागा धनं बीजम् । अनुपातेनैकस्मिन् दिने धनं बीजम-७४२००८ । एतत्संस्कारेण जाता वास्तवा भागात्मिका गतिः=४+११ - ७९६१९ - १७४२८८ '११९ ११९४५२५९७२५ ' ५२५९७२५४५ ४.११ .७९६१९४५ +७X२८८४११९ १११९ १९९४५२५९७२५४५११९४५४५२५९७२९ ११ _३९८०९५-२३९९०४- ११ __ १५८१९१ . =४+१६-१९८३ स्वल्पान्तरात् । इयमहर्गणगुणा जातं भागादि बुधचलम्=४अ+१९४-२७ । अत उपपन्नं सर्वम् ॥ ७ ॥ Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy