SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ मध्यमाधिकारः । स्कारेण जातं गतेः कलात्मकं द्वितीयखण्डं वास्तवम् = ४७२८८ ५२५९७२५४५ = ८९५१४८४५ - ३४१४७२८८ ३४१×५×५२५९७२५ ८९६७८१२५ = ६४०३ स्वल्पान्तरात् । इदमहर्गणगुणं जातं कलात्मकं द्वितीयखण्डफलम् एतेनेोत्तरार्द्धमुपपन्नमिति सर्वं चतुरस्त्रम् ॥ ८ ॥ १०० ६३ _७०२२३८८x१२×३०÷६० १५७७९१७५०० ÷ ६० १०० ६३ = व्योमाभ्रचन्द्र - १०० गुणितो युगणो द्विधाऽसी शैलाभ्रचन्द्र - १०७ विहृतः सफलोऽग्निषड्भिः ६३ । भक्तोंऽशकादि सितशीघ्रमहर्गणाद्भू खाग्न्यष्टषट्क-६८३०९ विहृताच्च फलांशकोनम् ॥ ६ ॥ आर्यभटमतेन शुक्रशी भगणाः = ७०२२३८८ | युगसावनदिनानि =१५७७९१७५०० । अनुपातेनैकस्मिन् दिने भागात्मिका गतिः ४२१३४३२८ २६२९८६२५ - ४४७५७४० - ४६१५७७६ ३४१४५×५२५९७२५ ८९५१४८ ३४१×५२५९७२५ = . १०० ४२१३४३२८ १०० २६२९८६२५०० - ६३ × ४२१३४३२८ + ६३ २६२९८६२५ ६३ ६३×२६२९८६२५ ६३ (१ २६२९८६२५०० -- २६५४४६२६६४ ६३×२६२९८६२५ =६३(१ ० ०+१०७ – १०७+२६३९४६३६)=६३ (१००+१ २३५५०४८ +१०७×२६२९८६२५/ =६३(१ ० ०+१७)+; २३५५०४८ ६३×१०७ ४२६२९८६२५ =\(१००+१)+ २६१६७२ 1 ७×१०७×२६२९८६२५ * ०० भ ६४०३९ Aho! Shrutgyanam ५२६९७२५×५ २८८ ९८६५० I सावनदिनेषु शुक्रशीघ्रस्य लल्लमतेन २५० वर्षेषु वा १५३ कला ऋणात्मकं बीजम् । अनुपातेनैकस्मिन् दिने भागात्मकमृणं h
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy