SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ करणप्रकाशे । अत आसन्नमानानि १, ३, १९, । आचार्येणेदं १९ २४६४ गृहीतम् । ततो भागात्मिका गतिः = 18 ९ + =}-- १९४८३१४ 1 -(12⋅ - १३७८०९४४५ २६२९८६२५/ १९२६२९८६२६ = १२ (१० - ११४६६३४) अथास्या-इद्देश६६३६ पि विततभिन्नेनासन्नमानानि विधाय तेषामिदं २३ - - गृहीत्वा भागात्मिका दिनगतिः + =१४{ १० – (३३० – ०६५) ११४८३१४ - )} = 3/2 { 80 - (33 % +22 223 22 = १९ (१०-३३० अत्र भागात्मकं गतेः प्रथमखण्डमि १० अ २३० द-१३(१०-२३०) महर्गणगुणं जातं भागादिफलम् =११ (१ ०अ- :-) एतेन पूर्वार्द्धमुपपन्नम् । अथ गतेर्द्वितीयखण्डं भागात्मकं षष्टिगुणं जातं कलालल्लमतेन २५० ११२५९७ × ६० ११२५९७ × १२० १९×२३×२६२९८६२५ १९×२३४५२५९७२५० त्मकम् = बर्षेषु वा ५२५९७२५ × ५ २८८ २३X२६२९८६२५ ११२५९७ १९×२३×२६२९८६२५ ४८४२८८ ५२५९७२५×५ = १२ ( ४८४२८८ तेनैकस्मिन् दिने धनं बीजम् = ५२५९०२५x५ | पूर्वस्थितक्षयकलात्मकगति खण्डसंस्कारेण जातमेकस्मिन् दिने गतेः कलात्मकं वास्तवं द्वितीयखण्डम् सावन दिवसेषु ४ ८ कला भौमस्य धनं बीजम् । अनुपा ११२५९७×१२० १९×२३ × ५२५९७२५० - ४×२८८ × १९ ×२३ - ११२५९७ > १९×२३४५×५२५९७२५ १२×५९५६१ १९×२३×५×५२५९७२५ __७१४७३२ ११४९२४९९१२५ १६०७९ स्वल्पान्तरात् । आचार्येणेदं १६०८. गृहीतम् । इदमहर्गणगुणं जातं कलात्मकं द्वितीयखण्डफलम् अत उपपन्नं सर्वम् ||६ ॥ Aho! Shrutgyanam = भ १६०८० ।
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy