SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ मध्यमाधिकारः। २ =१३ १ ४६३९८६३६ ९२२२७२८... (१) २+११७२८ तत आसन्नमानानि १५२८७२१ ३, ६ .... । आचार्येणेदं छ गृहीतम् । (१) समीकरणेऽस्योत्थापनेन वास्तवा भागादिका गतिः=१३+३ -३+४६३७८९१ __२४० '१७ १७ २६२९८६२५ ५२५९७२५० = १३+5 - (-१६३१४६३५)-पश्५५७२५० = १३+3-२६३५१६३६४१-५२६३३७३५० ६७८९१ २४० २३५१७३५० ३ _५१७२८४२+२४०४१७ P१७ ५२५९७२५०४१७ ७=१३+३_१०७५३६ १७ ८९४१५३२५० =१३+-८३२८ स्वल्पान्तरात्। इयमहर्गणगुणा जातो भागादिको विधुः =१३अ + ६७- अ । अत उपपन्नम् ॥ ५ ॥ अह्नां चयो दश-१० गुणः स्वखरामदन-२३० भागोनितो नवशशाङ्क-१९ हृतो लवादिः । क्षोणीसुतो दिनगणात् खगजाऽभ्रभूपै-१६०८० भक्तादवाप्तकलिकादिफलोनितः स्यात् ॥ ६॥ आर्यभटमतेन कुजयुगभगणाः= २२९६ ८२४ । युगसावनदिवसाः = १५७७९१७५०० । अनुपातेनैकस्मिन् दिने भागात्मिका गतिः -२२९६८२४४१२४३०६०-१३७८०९४४ . १५७७९१७५००:६० २६२९८६२५ Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy