SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीजानकीवल्लभो विजयते ।। अथ सुधाकरद्विवेदिकृतसहासनासहितः करणप्रकाशः प्रारभ्यते ॥ ब्रह्माऽच्युतत्रिनयनाऽर्कशशाङ्कभीमसौम्येज्यशुक्रशनिवागधिपागणेशान् । नत्वाऽहमार्यभटशास्त्रसमं करोमि श्रीब्रह्मदेवगणकः करणप्रकाशम् ॥ १॥ सत्यव्रतं सततमात्मजनाभिरामं सीतापतिं पितृपरं परिपूर्णकामम् । साकेतकेतनमहस्करवंशगामिराम मनोहरतनुं शिरसा नमामि ॥ १ ॥ श्रीब्रह्मदेवकृतिरत्र कृतिप्रसिद्धा तैर्मानिता विबुध माध्वमतीयासिद्धाः । ये साऽथ सत्सुगमवासनया मयैव सम्पूज्यते सुमनसां च मुदे सदैव ॥२॥ अच्युतो विष्णुः । त्रिनयनो महादेवः । अर्कः सूर्यः। ईज्यो गुरुः । वागधिपा सरस्वती । शेषं स्पष्टार्थम् ॥ १ ॥ शाकः शक्रदशो-१०१४ नितो रवि-१२ गुणश्चैत्रादिमासान्धितो द्विष्ठो दन-२हतो द्विराम-३२सहितोऽधो भूपनन्दै-९१६र्हतः। लब्धोनो विहृतः शिलीमुखरसै-६५ राप्ताऽधिमासैर्युतः खत्रिघ्नः सतिथिर्दिधा कररसै-६२ युक्तस्ततोऽधः कृतः ॥२॥ स्पष्टार्थम् । अत्रोपपत्तिः । आर्यभटमते युगसौरमासाः = ५१८४१० ० ० ० । Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy