SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ( २ ) O रा राशिद्वयं स्वदेशीयाक्षभागहीनं शेषसमे भानावगस्त्योऽस्तमुपैति । भषट्कमस्तार्कहीनमवशेषसमे द्युमणौ चोदयं व्रजति कुम्भज इति रीतिर्वर्त्तते अगस्त्यास्तोदयसाधने ह्यत्र । अनेन विधिनाऽवन्तिकायां सार्द्धद्विद्विपलभागपुर्थ्यां यदा रविः I ७ | ३० तदाऽगस्त्यास्तः ॥ यदा च रविः == ६ - ( १ । ७ | ३०)=४"। २२ । ३० तदाऽगस्त्योदयः । अयमुदयश्च बृहत्संहितोक्तेन “ तच्चोज्जयिन्यामगतस्य कन्यां भागैः स्वराख्यैः स्फुटभास्करस्ये " त्यादिना प्रायः सम एव । अगस्त्योदयसाधनैतत्प्रकारथ । रा रा ० यदा खरांशुर्भवनद्वयेन स्वाक्षांशहीनेन समस्तदानीम् । प्रयात्यगस्त्योऽस्तमयं भषद्वात् तेन च्युतेनोदयमेति तुल्यः ॥ अयं प्रकारश्च ब्रह्मगुप्तलिखित प्रकारसमः । अथैनं सांवत्सराः समवलोक्य वासनादित्रुटि पूरयन्त्विति तान् सप्रश्रयं प्रार्थयते । Aho! Shrutgyanam सुधाकर द्विवेदी ।
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy