SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ करणप्रकाशे । युगाधिमासाः = १९९३३३६ = ११९३३३६ । अनुपतिनैकस्मिन् सौरमासेऽधि मासाः = १५९३३३६ ५१८४०००० - ६६३८९×६५ ६५×२१६०००० ८६३०५७ ४३२००० ६५ नम्= २ = १३२७७८ ६६३८९ ४३२०००० २१६०००० ४३२०००४२ ९४३ - २५०८२५८० १६०३००००८० - ६६३८९×१३ ८६३०५७ ६५×४३२००० ६५४३२००० २ . ९४३ ४३२००० ६५ २ ९१६ ६५ = ९४३४२ २ ६५ । एते इष्टसौरमासगुणिता जाता इष्टाधिमासाः-६६× इसीमा (२ - २२६) अत उपपन्नमधिमासानयनम् । द्विरामा ३२ द्विनेष्टसौरमासयोजना ग्रन्थादिभवोऽधिमासक्षेपस्तत्साधनं तु ग्रन्थान्ते विलोकनीयम् । ततः खत्रिघ्न इत्यादि सुगमम् ॥ २ ॥ विलोचन - शास्त्रिखवेदभू-१४०३हृतः फलान्वितः सागरषद् - ६४ भिरुद्धृतः । फलावमोनो भृगुघारपूर्वको भवत्ययं रभ्युदयादहगणः ॥ ३ ॥ ग्रन्थादौ भृगुवार आसीदतो भृगुवारादिको ऽहर्गणो जातः शेषं स्पष्टार्थम् । अत्रोपपत्तिः । आर्यभटमते युगचान्द्राहाः = १६०३००००८० । क्षयाहाः=२९०८२९८० । अनुपातेनैकस्मिन् चान्द्रा हे क्षयदिनमा - २५०८२५८ ४१८०४३ १६०३००००८ २६७१६६६८ ४३२०००×२ ६५ Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy