SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ १० ज्योतिषसिद्धान्तसंग्रहे युगणाल्लवं पृथग्यम२ गुण ३घ्नम् । सैकं२ सदा ७ भक्त माससमाधीश्वरावर्कात् ॥ ५० ॥ खचराश्च मध्यभुक्तया लङ्कायामार्धरात्रकालीनाः । देशान्तरेण हीना निजदेशीया भवन्ति सहिता वा ॥ ५१ ॥ षोडशशत - १६०० योजनको भूकर्णी दिग्नवर्गतो मूलम् ५०६० । परिधिर्निरक्ष देशे लम्ब गुणघ्नविभज्य या हृतः स्पष्टः ॥ ५२ ॥ वृत्तद्दयाङ्किता भू र्लङ्कायमकोटिसिङ्घरोमाख्याः । पुर्यश्वतख एताः प्रागपरे व्यक्षसंज्ञ के वृत्ते ॥ ५३ ॥ वृत्ते च सौम्ययाग्ये लङ्का काञ्ची कुमध्यरेखाखये । सगरश्च वत्सगुल्मो ज्जयनिकुरुक्षेत्र मेरु संस्थानाः ॥ ५४ ॥ तद्देशान्तर योजन गुणिता गतयः खकीयपरिधिहताः । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy