SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्धान्तः । चान्द्र वासरगणै-१६०३००००८० स्तिथिक्षयाः सावनो दिनगणस्तदूनितः ॥ ४५ ॥ वाऽकघ्नो १२ऽब्दश्चतुर्धा यमलगुणशरक्ष्मा-१५३२विभक्ताप्तहीनः खाद्या७ या युक् सुरा३३प्तः सहित इति भवेच्चान्द्रमासबजो वा। त्रिंशद्३ नो दिः शिव-११नो हिरवनिपयमाङ्काकः८२ १६भागादिहीनो हीनी लब्धावमाहैगुणखनग-७०३हृतात् सावनोऽहर्गणः स्यात् ॥ ४६॥ सृष्टगतादिमासाः ___ कुगजाद्रयङ्कार्थखैकनेत्राश्वा:७२१०५६७८१ । संप्रत्यवमाः खनगान्ध्यग्नि खगोऽधार्थवलिशशिचन्द्राः ११३५०६०३४७०॥४७॥ खरसनवाझ्यमाग्निहिगजखवेदैकपर्वता युगण:७१४०८२३२८६६० । द्वादशदशशतवर्षः १२००० शेषे त्रेतायुगेऽत्र संजातः ॥ ४८॥ यगणो निज गणहतोभूदिनभतो ग्रहश्च भगणादिः। एवं मुटुचलपाता भवन्ति ते वेष्टसंयुगांगणात् ॥४६॥ माससमादिन-३ ।३६. भक्ताद्- . Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy