SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ज्योतिषसिद्धान्तसंग्रहे क्रमात् कृतयुगादीनां धर्मपादव्यवस्थया। खचतुष्कयमाद्रयङ्ग खाम्नयो ३०६७२०००० मनुमंमितिः ॥१६॥ कृतप्रमाणस्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः । ससन्धिमनवः कल्पे चतुर्दश भवन्ति हि ॥ २० ॥ तदिनं ब्रह्मणः प्रोक्तं ... रात्रिरेतावती तथा ४३२०००००००। परमायुः शतं तस्य तयाऽऽहोरात्रसंख्यया ३११०४००००००००००॥२१॥ तस्यार्धमायुगतमत्र कल्पे . षटकं मनूनां विघनो युगानाम् । युगादिपादाश्च १७१८०० सनिघ्ना युगाष्टसूर्याः१२८४००० सहिताः समाः स्युः ॥२२॥ खत्रयाष्टरसखाश्विसप्तगो भूमयो-१६७२०६८०००ऽब्दनिचयाः स्खकल्पतः। खत्रयाब्धिरसखाद्रिभू-१७०६४... नितास्तेऽग्रतो गतयुता: वसृष्टितः ॥ २३ ॥ युगे भानुजशुक्राणां भगणा युगसंमिताः ४३२....। Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy